SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [२२६ -२२८] गाथा दीप अनुक्रम [ ३४६ -३५०] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्तिः) ------- उद्देशक: [-], मूलं [२२६-२२८] + गाथा प्रतिपत्ति: [ ५ ], ---- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः त्रीणि सकायविषयमेकमिति सर्वसङ्गाया पोटश सूत्राणि पाठसिद्धानि । 'पुढविकाइयस्स णं भंते ।' इत्यादि स्थितिविषयं सूत्रप सुप्रतीतं, तत्र जघन्यं सर्वत्राप्यन्तर्मुहूर्त्तमुत्कर्षतः पृथिवीकायिकस्य द्वाविंशतिर्वर्षसहस्राणि tarfarer aप्त तेजस्कायिकस्य त्रीणि रात्रिन्दिवानि वातकायस्य त्रीणि वर्षसहस्राणि वनस्पतिकायस्य दशवर्षसहस्राणि सकायस्य त्रयस्त्रिंशत्सागरोपमाणि । अपर्याप्तविपयाण्यपि षट् सूत्राणि पाठसिद्धानि, सर्वत्र जघन्यत उत्कर्षतान्तर्मुहूर्त्ताभिधानात् नवरमुत्कृष्टमन्तर्मुहूर्त्त बृहत्तरं वेदितव्यं । पर्यातविषया षट्सूत्री पाठसिद्धा, नवरमन्तर्मुहूतनवं अपर्याप्तकालभाविनाऽऽन्तर्मुहूर्त्तेन हीनत्वात् ॥ सम्प्रति कार्यस्थितिमाह – 'पुढ | विकाइए णं भंते! पुढविकाइय'त्ति इत्यादि प्रसूनं सुगमं, भगवानाह - गौतम! जघन्येनान्तर्मुहूर्त, पृथ्वीकायादुद्धृत्यान्यन्त्रान्तमुहूर्त्त स्थित्वा भूयः पृथिवीकायत्वेन कस्याप्युत्पादात्, उत्कर्षतोऽसङ्ख्येयं कालं, तमेत्र कालक्षेत्राभ्यां निरूपयति-असङ्ख्या उत्सर्पिव्यवसर्पिण्यः, एषा कालतो मार्गणा, क्षेत्रतोऽसङ्ख्या लोकाः, किमुक्तं भवति ? - असङ्ख्येयेषु लोकप्रमाणेष्वाकाशखण्डेषु प्रतिसमयमेकैकप्रदेशापहारे यावता कालेन तान्ययान्यपि लोकाकाशखण्डानि निर्लेपितानि भवन्ति तावन्तमसङ्ख्येयं कालं यावदिति । | एवमप्तेजोवायुसुत्राण्यपि वक्तव्यानि । वनस्पतिसूत्रे जघन्यं तथैव, उत्कर्षतोऽनन्तं कालं तमेव कालक्षेत्राभ्यां निरूपयति-अनन्ता उत्सर्पिण्यव सर्पिण्यः, कालत एषा मार्गेणा, क्षेत्रतोऽनन्ता लोका:- अनन्तानन्तेषु लोकालोकाकाशेषु प्रतिसमय मे कैकप्रदेशापहारे यावता कालेन तान्यपि लोकालोकाकाशखण्डानि निर्लेपानि भवन्ति तावन्तमनन्तकालमित्यर्थः, तमेव पुलपरावर्त्तेन निरूपयति-असलेयाः पुद्गलपरावर्त्ताः, पुलपरावर्त्तखरूपं पञ्चसङ्ग्रहटीकातो भावनीयं पुद्गलपरावर्त्तगतमेवासयेयत्वं निर्द्धारयति - ते ण'मित्यादि, ते पुद्रलपरावर्त्ता आवलिकाया असङ्ख्येयो भागः, आवलिकाया असयेये भागे यावन्तः समयास्तावन्त इत्यर्थः अयं चार्थीऽन्यत्रापि For P&Pale Cly ~371~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy