SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [५], -------------------- उद्देशक: [-], ------------------- मूलं [२२६-२२८] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२२६-२२८] गाथा श्रीजीवा- अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाई, अपजत्तगाणं सब्बेसि जहन्नेणवि उक्कोसेणवि अंतो- ५ प्रतिपत्ती जीवाभि मुहतं, पजत्तगाणं सब्वेसिं उकोसिया ठिती अंतोमुहत्तऊणा कायव्वा ॥ (सू०२२७) पुढविका- पृथ्व्यादीमलयगि- इए णं भंते! पुढविकाइयत्तिकालतो केवचिरं होइ?, गोयमा! जहन्नेणं अंतोमुहुसं उक्कोसेणं ना भेदाः रीयावृत्तिः असंखेज कालं जाव असंखेजा लोया।एवं जाव आउ० तेउवाउकाइयाणं वणस्सइकाइयाणे अर्णतं स्थितिःका॥४११॥ कालं जाव आवलियाए असंखेजतिभागो।तसकाइए णं भंते ! जहमेणं अंतोम० उक्कोस्सेणं वो यस्थितिः सागरोवमसहस्साई संखेजवासमभहियाई । अपजत्तगाणं छण्हवि जहण्णेणवि कोसेणवि उद्देशः२ अंतोमुहुत्तं, पजत्तगाणं-'वाससहस्सा संखा पुढविदगाणिलतरूण पज्जत्ता । तेक राइदिसंखा सू०२२६तससागरसंतपुहुत्ताई ॥१॥ पजसगाणवि सव्वेसिं एवं ॥ पुढविकाइयस्स णं भंते! केव २२८ तियं कालं अंतरं होति?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणफतिकालो । एवं आउतेउवाउकाइयाणं वणस्सइकालो, तसकाइयाणवि, वणस्सइकाइयस्स पुरविकाइयकालो । एवं अपजत्तगाणवि वणस्सइकालो, वणस्सईणं पुढविकालो, पजत्तगाणवि एवं चेव वणस्सइकालो, पजत्तवणस्सईणं पुढविकालो ॥ (सू०२२८) 'तत्थ ण'मित्यादि, तत्र ये ते एवमुक्तवन्तः पद्विधाः संसारसमापनका जीवास्ते 'एवं' वक्ष्यमाणप्रकारेणोक्तवन्तः, तमेव प्रकार-18॥४१॥ दमाह, तद्यथा-पृथ्वीकाथिका इत्यादि प्राग् व्याख्यातं ॥ 'से कि तं पुढविक्काइया' इत्यादीनि पृथिव्यलेजोवायुवनस्पतिविषयाणि त्रीणि दीप अनुक्रम [३४६-३५०] अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~370
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy