________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [४], --------------------- उद्देशक: [-], ------------------- मूलं [२२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
श्रीजीवा- जीवामि० मलयगिरीयावृत्तिः ॥४०९॥
[૨૪]
दीप अनुक्रम [३४४]
प्रसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, त केन्द्रियादुद्धृत्य द्वीन्द्रियादावन्तर्मुहूत्तै स्थित्वा भूय एकेन्द्रियत्वेनोत्पद्यमा- प्रतिपत्ती नस्य वेदितव्यं, उत्कर्षतो द्वे सागरोपमसहस्र सयवर्षाभ्यधिके,. यावानेव हि त्रसकायस्य कायस्थितिकालस्तावदेवैकेन्द्रियस्यान्तरं, एकेन्द्रिसकायस्थितिकालश्च यथोक्तप्रमाणः, तथा च वक्ष्यति-तलकाइए णं भंते ! तसकायत्ति कालतो केवचिरं होइ, गोयमा ! जह- यादिस्थिणेणं अंतोमुहत्तं उकोसेणं दो सागरोवमसहस्साई संखेजवासमन्महियाई। द्वित्रिचतुष्पञ्चेन्द्रियसूत्रेषु जघन्यतोऽन्तर्मुहूर्त, तथा त्यादि पूर्वप्रकारेण भावनीयं, उत्कर्षतः सर्वत्रापि वनस्पतिकालः, द्वीन्द्रियादिभ्य उद्धृत्य वनस्पतिषु यथोक्तप्रमाणमनन्तमपि कालमवस्थानात् ।
उद्देशः २ यथैवामूनि पञ्च सूत्राप्यन्तरविषयाण्यौधिकान्युक्तानि तथैव पर्याप्त विषयाण्यपर्याप्त विषयाण्यपि भणनीयानि, तानि चैवम्-'एगि-181
| सू०२२४ दियअपजत्तस्स णं भंते ! अंतरं कालतो केवचिरं होइ?, गोवमा! जहन्नेणं अंतोमुहुत्तमुकोसेणं दो सागरोवमसहस्साई संखेजवासमभहियाई, बेइंदियअपजत्तरस र्ण भंते ! अंतरं कालतो केवचिरं होइ?, गोयमा! जहण्णण अंतोमुहुर्त उफोसेणं अतं कालं व-19 णस्सइकालो, एवं जाब पंचेंदियअपज्जत्तस्स ।' एवं पञ्च पर्याप्तसूत्राण्यपि वक्तव्यानि || साम्नतमस्पबहुलमाह
एएसिणं भंते! एगिदि बेई० तेई० चउ० पंचिंदियाणं कयरेशहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सब्वत्थोवा पंचेंदिया चरिंदिया विसेसाहिया तेइंदिया वि. सेसाहिया बेइंदिया विसेसाहिया एगिदिया अणंतगुणा । एवं अपजत्तगाणं सव्वत्थोवा पंचेंदिया
०९॥ अपजत्तगा चउरिदिया अपज्जत्तगा विसेसाहिया तेइंदिया अपज्जत्तगा विसेसाहिया बेईदिया अपज्जत्तगाविसेसाहिया एगिदिया अपज्जत्सगा अणंतगुणा सइंदियाप० वि०॥सब्वत्थोवा चतुरिं
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~366~