SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति: [४], --------------------- उद्देशक: -, ------------------- मूलं [२२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः सूत्रांक Kask%A7 [२२४] ॥४०८॥ दीप अनुक्रम [३४४] मु० उकोसेणं संखेनं कालं जाव चउरिदिए संखेनं कालं, पंचेंदिए णं भंते! पंचिंदिएति का- प्रतिपत्ती लओ केवचिरं होइ?, गोयमा! जह• अंतोमु० उक्को० सागरोवमसहस्सं सातिरेगं ॥ एगिदिए णं अपजत्तए णं भंते ! कालओ केवचिरं होति?, गोयमा! जहनेणं अंतोमु. उक्कोसेणवि अंतो यादिभेदमुहत्तं जाव पंचिंदियअपजत्तए । पजत्तगएगिदिए णं भंते! कालओ केवचिरं होति?, गोयमा! स्थित्यन्तजहोणं अंतोमुहतं उकोसेणं संखिजाई वाससहस्साई । एवं बेइंदिएवि, णवरिं संखेजाई वा राणि साई । तेइंदिए णं भंते ! संग्वेजा राइंदिया। चउरिदिए f० संखेजा मासा पजत्तपंचिदिए सा- उद्देशः २ गरोवमसयपुहत्तं सातिरेगं ।। एगिदियस्स णं भंते! केवतियं कालं अंतर होति?, गोयमा! जह- सू०२२४ पणेणं अंतोमुहरा उक्कोसेणं दो सागरोयमसहस्माई संखेजवासमभहियाई।दियस्स णं अंतरं कालओ केवचिरं होति?, गोयमा! जहण्णेणं अंतोमुहत्तं उक्कोसेणं बणस्सइकालो । एवं तेइंदि यस्स चउरिदियस्स पंचेंदियस्स, अपजत्तगाणं एवं चेव, पजत्तगाणवि एवं चेव ॥ (सू० २२४) 'तत्धे'त्यादि, तत्र ये ते एवमुक्तवन्त:-पञ्चविधा: संसारसमापन्नका जीवाः प्रज्ञपाते 'एवं' वक्ष्यमाणप्रकारेणोक्तवन्तः, तमेव प्रकारमाह-तद्यथा-एकेन्द्रिया द्वीन्द्रियास्त्रीन्द्रियाचतुरिन्द्रियाः पञ्चेन्द्रियाः, अमीषां पदानां व्याख्यानं प्राग्वत् ॥ 'से किं तमित्या-18| दीनि पच पर्याप्तापर्याप्तसूत्राणि, 'पगिदिवस्स गं भंते ! केवइयं कालं ठिई ?' इत्यादीनि पञ्च स्थितिसूत्राणि पाठसिद्धानि, अपर्याप्तक ॥४०८ विशेषणविशिष्टान्यपि पश्च स्थितिसूत्राणि पाठसिद्धानि, नवरं जपन्यादन्तर्मुहूर्तादुरकृष्टमन्तर्मुहूर्स बृहत्तरमवसातव्यं, पर्याप्त विशेषण Jus अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~364
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy