SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], --------------------- उद्देशक: [(वैमानिक)-२], ------------------- मूलं [२१८-२२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक -- [२१८ - -२२० श्रीजीवा सेसेसु देवा देवीओ णत्थि जाव अचुओ, गेवेजगदेवा केरिसया विभूसाए?, गोयमा! प्रतिपत्तौ जीवाभि० आभरणवसणरहिया, एवं देवी णत्यि भाणियब्वं, पगनित्था विभूसाए पण्णता, एवं अणुत्त- वैमानिकामलयगिरावि ।। (सू०२१८) सोहम्मीसाणेसुदेवा केरिसए कामभोगे पचणुभवमाणा विहरति?, गो नां भूषारीयावृत्तिः यमा! इहा सद्दा इट्टा रूवा जाब फासा, एवं जाव गेवेजा, अतुतरोववातियाणं अणुत्तरा सदा कामभोजाव अणुसरा फासा ॥ (सू० २१९) ठिती सम्वेसिं भागिपब्वा, देवित्ताएवि, अणंतरं चयंति गाःस्थितिः ॥४०४॥ चइत्ता जे जहिं गच्छंति तं भाणियव्यं ।। (सू० २२०) उद्देशः२ 'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि विभूपया प्रजातानि', भगवानाह-गौतम! द्विविधानि सू०२१८० प्रज्ञाप्तानि, तद्यथा-भवधारणीयानि उत्तरवैक्रियाणि च, तत्र यानि तानि भवधारणीयानि तानि आभरणवसनरहितानि प्रकृतिस्थानि | विभूषया प्रज्ञप्तानि, स्वाभाविक्येव तेषां विभूषा नौपाधिकीति भावः, तत्र यानि तानि उत्तरवैक्रियरूपाणि शरीराणि तानि 'हारविराइयवच्छा' इत्यादि पूर्वोक्तं तावद्वतव्यं यावत् 'दस दिसाओ उजोवेमाणा पभासमाणा पासाईया दरिसणिजा अभिरुवा पडिरूवा | विभूसाए पन्नत्ता' अस्य व्याख्या पूर्ववत्, एवं देवीष्वपि नवरं 'ताओ णं अच्छराओ सुवण्णसद्दालाओं' इति नूपुरादिनिषोंउपयुक्ताः 'सुवण्णसद्दालाई वत्थाई पवरपरिहिताओं सकिङ्किणीकानि वस्राणि प्रवरं-अत्युस्ट यथा भवत्येवं परिहितवन्त्य इति । *भावः, 'चंदाणणाओ चंदविलासिणीमो चंदद्धसमनिडालाओ चंदाहियसोमदसणाओ उका इव उज्जोत्रमाणीभो बिजपणमरीइसूरदिप-13 ततेयअहिययरस निकासाओ सिंगारागारचारुवेसाओ पासाईयाओ दुरिसणिज्जाओ अभिरूबाओं' इति प्राग्वत् , एवं देवानां शरीर-18 दीप अनुक्रम [३३८३४०] | २२० JaEcons ~356
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy