________________
आगम
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति: [३], ---------------------- उद्देशक: [(वैमानिक)-२], --------------------- मूलं [२१०-२१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [२१०-२१५]
kkk
दीप
पि, तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनस्तद्यथा-आभिनिबोधिकहानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः, ये अज्ञानिनस्ते नियमात् व्यज्ञाहै निनस्तद्यथा-मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एवं तावद्वाच्यं यावद् अबेयकाः, अनुत्तरोपपातिनो ज्ञानिन एक वक्तव्याः, योगसूत्राणि पाठसिद्धानि ॥ सम्प्रत्यवधिक्षेत्रपरिमाणप्रतिपादनार्थमाह
सोहम्मीसाणदेवा ओहिणा केवतियं खेतं जाणंति पासंति?, गोयमा! जहणेणं अंगुलस्स असंखेजतिभागं उकोसेणं अवही जाव रयणप्पभा पुढवी उर्दु जाव साई विमाणाई तिरियं जाव असंखेजा दीवसमुद्दा [एवं सकीसाणा पढमं दोचं च सर्णकुमारमाहिंदा । तचं च बंभलंतग सुक्कसहस्सारग चउत्थी ॥ १ ॥ आणयपाणयकप्पे देवा पासंति पंचर्मि पुढवीं । तं चेव आरणय ओहीनाणेण पासंति ॥२॥छट्ठी हेट्ठिममज्झिमगेवेज्जा सत्तर्मि च उवरिल्ला । संभिपणलोगनालिं पासंति अणुत्तरा देवा ॥३॥] (सू० २१६) 'सोहम्मी'खादि, सौधर्मेशानयोभदन्त ! कल्पयोर्देवाः कियक्षेत्रमवधिना जानन्ति शानेन पश्यन्ति दर्शनेन ?, भगवानाह-गौतम! जघन्येनाकुलस्यासयेयभार्ग, अन पर आह-नन्बलासङ्ख्येयभागमात्रक्षेत्रपरिमितोऽवधिः सर्वजघन्यो भवति, सर्वजघन्यश्चावधिस्तिर्यग्मनुष्येष्वेव न शेषेषु, यत आह भाष्यकारः स्वकृतभाष्यटीकायाम्-'उत्कृष्टो मनुष्येष्वेव नान्येपु, मनुष्यतिर्यग्योनिष्वेव जघन्यो नान्येषु, शेषाणां मध्यम एवे"ति तत्कथमिह सर्वजघन्य उक्तः ?, उच्यते, सौधर्मादिदेवानां पारभाविकोऽप्युपपातकालेऽवधिः संभवति स एव कदाचित्सर्वजघन्योऽपि उपपातानन्तरं तु तद्भवज: ततो न कश्चिद्दोषः, आह च जिनभद्रगणिक्षमाश्रमण:-"वेमा
अनुक्रम [३२७
-३३२]
~351