________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(वैमानिक)-२], --------------------- मूलं [२१०-२१५] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२१०-२१५]
दीप
मीजीवा- भगवानाह-गौतम ! 'थिरमजयणिद्धसुकुमाला फासेणं पण्णत्ता' इति स्थिराणि नतु मनुष्याणामिव विशरारुभावं विभ्राणानि प्रतिपत्ती जीवाभिमृदूनि-अकठिनानि निग्धानि-सिग्धछायानि नतु रूक्षाणि सुकुमाराणि नतु कर्कशानि ततो विशेषणसमासः, स्पर्शन प्रज्ञप्तानि, वैमा० मळ्यगि
एवं तावद्वक्तव्यं यावदनुत्तरोपपातिनां देवानां शरीरकाणि ॥ साम्प्रतमुच्छासप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मेशानयो-15 उद्देशः१ रीयावृत्तिः
भदन्त ! कल्पयोर्देवानां कीदृशाः पुद्गला उच्छासतया परिणमन्ति ?, भगवानाह-गौतम! ये पुद्गला इष्टाः कान्ताः प्रिया मनोबा दन्त कल्पवान
संहनन॥४०१॥ मनापा एतेषां व्याख्यानं प्राग्वत् ते तेषामुच्छासतया परिणमन्ति, एवं तावद्वाच्यं यावदनुत्तरोपपातिका देवाः । एवमाहारसूत्रा- संस्थाने ण्यपि ।। सम्प्रति लेश्याप्रतिपादनार्थमाह-सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां कति लेश्या: प्रज्ञप्ता:?, भगवा-14
सू०२१४ नाह-गीतम! एका तेजोलेश्या, इदं प्राचुर्यमङ्गीकृत्य प्रोच्यते, यावता पुनः कश्चित्तथाविधद्रव्यसम्पर्कतोऽन्याऽपि लेश्या यथास-IIदेववर्णादि म्भवं प्रतिपत्तव्या, सनत्कुमारमाहेन्द्रविषयं प्रभसूत्र सुगम, भगवानाह-गौतम! एका पश्चलेश्या प्रज्ञप्ता, एवं अझलोकेऽपि, लान्तके | सू०२१५ प्रभसूत्रं सुगम, निर्वचनं-गौतम! एका शुक्लेश्या प्रज्ञप्ता, एवं यावदनुत्तरोपपातिका देवाः, उक्तश्च-"किण्हानीलाकाउतेउलेसा |य भवणवंतरिया । जोइससोहम्मीसाण तेउलेसा मुणेबन्दा ॥ १॥ कप्पे सणकुमारे माहिदे चेव बंभलोए य । एएमु पम्हलेसा तेण परं सुकलेसा उ ॥ २॥" सम्प्रति दर्शनं चिचिन्तयिषुराह-'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त! कल्पयोर्देवा गमिति वाक्यालकारे किं सम्यग्दृष्टयो मिथ्वादृष्टयः सम्यग्मिध्यादृष्टयः?, भगवानाह-गौतम! सम्यग्दृष्टयोऽपि मिथ्यादृष्टयोऽपि सम्यग्मिध्यादृट-19 योऽपि, एवं यावद् प्रैवेयकदेवाः, अनुत्तरोपपातिनः सम्यग्दृष्टय एव बफव्याः न मिच्यादृष्टयो नापि सम्बग्मिध्यादृष्टयः तेषां तथा-IN४०१॥ स्वभाबलात् ॥ सम्प्रसि ज्ञानाहानचिन्तां चिकीर्षुराह-सोहम्मी'त्यादि प्रभसूत्र सुगर्म, भगवानाह-गौतम! हानिनोऽप्यज्ञानिनो
अनुक्रम [३२७
-३३२]
JEscix
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-वैमानिकदेवाधिकारस्य उद्देश: २ इति वर्तते, तत् स्थाने मुद्रण-दोषात् उद्देश: । इति मुद्रितं
~350