SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति: [३], ---------------------- उद्देशक: [(वैमानिक)-२], --------------------- मूलं [२१०-२१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२१०-२१५] दीप दीनामसम्भवात् , तथा पाह-'नेवट्ठी' इत्यादि, नैवास्थि तेषां शरीरेषु नापि शिरा-पीवाधमनिर्नापि खाषि-शेष शिराजाल,SH किन्तु ये पुद्गला इष्टाः कान्ता: प्रिया मनोज्ञा मनआपतरा एतेषां व्याख्यानं प्राग्वन् ते तेषां सङ्घाततया परिणमन्ति ततः संहन-14 नाभावः, एवं तावद्वाच्यं यावदनुत्तरोपपातिकानां देवानां ।। सम्प्रति संस्थानप्रतिपादनार्थमाह-'सोहम्मीसाणेसु' इत्यादि प्रभसूत्रं | सुगम, भगवानाह-गौतम! तेषां शरीरकाणि द्विविधानि प्रज्ञतानि, तद्यथा-भवधारणीयानि उत्तरवैक्रियाणि च, तत्र यद् भवधारणीयं तत्समचतुरस्त्रसंस्थानसंस्थितं प्रज्ञप्त, देवानां भवप्रख्यतः प्रायः शुभनामकर्मोदयभावान्, तत्र यदुत्तरवैकियं तत् नानासंस्थानसंस्थितं प्रज्ञप्तं, तस्वेच्छया निर्वय॑मानलात्, एवं तावद्वक्तव्यं यावदच्युत: कल्पः, 'गेविजगदेवाण'मित्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! अवेयकदेवानामेकं भवधारणीयं शरीरं तच्च समचतुरस्रसंस्थानसंस्थितं प्रज्ञत, एवमनुत्तरोपपातिसूत्रमपि । अधुना वर्णप्रतिपादनार्थमाह-सोहम्मी'त्यादि, सौधर्मशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि वर्णेन प्रज्ञप्तानि?, भगवानाह गौतम! कनकत्वगुयुक्तानि कनकलगिव रक्ता आभा-छाया येषां तानि तथा वर्णेन प्रज्ञातानि, उत्तप्तकनकवर्णानीति भावः, एवं शेष-18 3|सूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोब्रह्मलोकेऽपि च पद्मपक्ष्मगौराणि, पाकेसरतुल्याबदातवर्णानीति भावः, ततः परं ६ लान्तकादिषु यथोत्तरं शुक्छशुक्लत्तरशुलतमानि, अनुत्तरोपपातिनां परमशुक्लानि, उक्तव्य-कणगचयरत्तामा सुरवसभा दोसु होति *कप्पेसु । तिसु होति पम्हगोरा तेण परं सुकिला देवा ।। १॥" सम्प्रति गन्धप्रतिपादनार्थमाह-'सोहम्मी'त्यादि प्रश्नसूत्रं सुगम, भगबानाह-गौतम! 'से जहानामए-कोटपुडाण वा' इत्यादि विमानवद्भावनीयं, एवं तावद्वक्तव्यं यावदनुत्तरोपपातिनाम् । स-16 साम्प्रति स्पर्शप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि स्पर्शेन प्रज्ञप्तानि ?, अनुक्रम [३२७ ACHAR -३३२] ~349
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy