SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [२१० -२१५] दीप अनुक्रम [३२७ -३३२] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ (मूलं + वृत्ति:) ------- उद्देशक: [ ( वैमानिक)-२], - मूलं [२१०-२१५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ ४०० ॥ Ja Eco in प्रतिपत्ति: [३], ५ नापि केनाप्यपहृताः स्युः, तथा चाह - 'नो चेव णं अवहिया सिया' एवं निरन्तरं तावद्वक्तव्यं यावत्सहस्रार कल्पदेवाः, 'आणयपाणय आरणअच्चुरसु' इत्यादि प्रभसूत्रं सुगमं, भगवानाह - गौतम ! आगतप्राणतारणाच्युतेषु कल्पेषु देवा असलेयाः, ते च समये समये एकैकापहारेणापहियमाणाः पस्योपमस्य-क्षेत्रपल्योपमस्य सूक्ष्मस्यायेयभागमात्रेण कालेनापहियन्ते, किमुक्तं भवति' -सूक्ष्मक्षेत्रपल्योपमास येयभागे यावन्तः समयास्तावत्प्रमाणास्ते भवन्तीति, एवं मैवेयकदेवा अनुत्तरोपपातिनोऽपि वाच्याः ॥ स- 8 म्प्रति शरीरावगाहनामानप्रतिपादनार्थमाह- 'सोहम्मीसाणेसु णं भंते!" इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां 'किंमहालया' इति किं महती शरीरावगाहना प्रज्ञप्ता ?, भगवानाह - गौतम! द्विविधा प्रज्ञता, तद्यथा भवधारणीया उत्तरवेक्रिया च तत्र या सा भवधारणीया सा जघन्यतोऽङ्गुलायेयमागमात्रा उत्कर्षतः सप्त रत्नयः, तत्र या सा उत्तरवैक्रिया सा जघन्यतोऽङ्गुलस्य स - छोयं भागं यावत् न त्वसङ्ख्येयं तथाविधप्रयत्नाभावात्, उत्कर्षत एकं योजनशतसहस्रं एवं तावद्वाच्यं यावदच्युतकल्पो, नवरं सनत्कुमारमाहेन्द्रयोरुत्कर्षतो भवधारणीया पडू रत्नयः, ब्रह्मलोकलान्तकेषु पञ्च महाशुक्रसहस्रारयोश्चत्वारः, आनतप्राणतारणाच्युतेषु त्रयः, 'गेवेज्जगदेवा णं भंते!' इत्यादि, मैवेयकदेवानां भदन्त ! किंमहती शरीरावगाहना प्रज्ञप्ता ?, भगवानाह - गौतम ! मैवेयकदेवानामेकं भवधारणीयं शरीरं प्रशप्तं न तूत्तरवैक्रियं शक्तौ सत्यामपि प्रयोजनाभावात्तदकरणात्, तदपि च भवधारणीयं जघन्यतोकुलासोयभागमात्रमुत्कर्षतो द्वौ रत्नी, एवमनुत्तरोपपातसूत्रमपि वक्तव्यं, नवरमुत्कर्षत एका रनिरिति वाच्यम् ॥ सम्प्रति संहननमधिकृत्याह - 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीराणि 'किंसंहननानि' किं संहननं येषां तानि तथा प्रशप्तानि ?, भगवानाह - गौतम ! षण्णां संहननानामन्यतमेनापि संहननेनासंहननानीति, संहननस्यास्थिरचनात्मकत्वात् तेषां चास्थ्या For P&False City ३ प्रतिपत्तौ बैमा० उद्देशः १ संहनन संस्थाने ~ 348 ~ सू० २१४ देववर्णादि सू० २१५ ॥ ४०० ॥ अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते — वैमानिकदेवाधिकारस्य उद्देशः २ इति वर्तते, तत् स्थाने मुद्रण-दोषात् उद्देशः १ इति मुद्रितं
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy