SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ---------------------- उद्देशक: [(वैमानिक)-२], --------------------- मूलं [२१०-२१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२१०-२१५] दीप मित्यादि, तत्र-तेषु किमानेषु बहनो जीवा:-पृथ्वीकायरूपाः पुगलाच 'अपकामम्ति' गच्छन्ति 'व्युत्कामन्ति' उत्पद्यन्ते, तथा|| 'चीयन्ते' चयसुपगच्छन्ति 'जपचीयन्ते' उपचयमुपगच्छन्ति, एतत् पुद्गलापेक्षं विशेषणं, पुद्रलानामेव चयोपचयधर्मकत्वात् , शाश्वतानि भदम्त! विमानानि द्रव्यार्थत्या प्रजातानि?, वर्णपर्यायै रसपर्यायैर्गन्धपर्यायैः स्पर्शपर्यायैरशाश्वतानि प्रज्ञातानि, एवं निरन्तरं ताबद्वक्तव्यं यावदनुत्तरविमानानि ॥ 'सोहम्मीसाणेसु णं भंते! इत्यादि, सौधर्मेशानयोर्भदन्त! कल्पयोर्देवाः कुतो योनेरुद्धृत्योप| धन्ते ? किं नैरयिकेभ्यः ? इत्यादि यथा 'व्युत्क्रान्ती' व्युत्क्रान्त्याख्थे षष्ठे पदे प्रज्ञापनायां तथा वक्तव्यं यावदनुत्तरोपपातिका देवाः, इह तु अन्यगौरवमयाम लिख्यते भूयात् हि स ग्रन्थः । सम्प्रति कियन्त एकस्मिन् समये उत्पद्यन्ते । इति निरूपणार्थमाइ-'सो-1k हम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवा एकस्मिन् समये, सूत्रे तृतीया सप्तम्यर्थे प्राकृतखात् , कियन्त उत्पद्यन्ते ?, भगवानाह* II-गौतम! जघन्येन एको द्वौ वा त्रयो वा, पत्कर्षत: सोया वाऽसोया वा तिरधामपि गर्भजपञ्चेन्द्रियाणां तत्रोत्पादात्, एवं | नावद्वक्तव्यं यावत्सहस्रारकल्पः, 'आणयदेवा णं भंते !' इत्यादि प्रभसूत्र सुगम, भगवानाह-गौतम! जघन्येनैको द्वौ त्रयो वा उत्कर्षत: मायेयाः, मनुष्याणामेव तत्रोत्पादान , तेषां कोटीकोटीप्रमाणत्वात् , एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरोपपातिका देवाः ॥ सम्प्रति कालतोऽपहारत: परिमाणमाह-सोहम्मी'त्यादि, सौधर्मशानयोर्भदन्त! कल्पयोदेवा: समये समये एकैकदेवापहारेणाप-18 हियमाणा अपहियमाणा: कियता कालेनापडियन्ते , भगवानाह-गौतम! असोयास्ते देवाः समये समये एकैकदेवापहारेणापहियमाणा: २ असोयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, एतायता किमुक्तं भवति?-असत्येयासूत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावत्प्रमाणा: सौधर्मेशानदेवा इति, एवमुत्तरत्रापि भावना भावनीया, एतच्च कल्पनामात्रं परिमाणावधारणार्थमुक्तं न पुनस्ते कदाच अनुक्रम [३२७-३३२] RC+9 ~347
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy