________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(वैमानिक)-२], --------------------- मूलं [२१०-२१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [२१०-२१५]
दीप अनुक्रम [३२७-३३२]
श्रीजीवा- विमाणा इतो इहतरा चेव कंततरा चेव मणुनतरा चेव मणायतरा चेव फासेणं पण्णत्ता' इति पूर्ववत्, एवं निरन्तरं तावद्वक्तव्यं 8/३ प्रतिपत्ती जीवामियावदनुत्तरविमानानि ॥ सम्प्रति महत्त्वप्रतिपादनार्थमाह-'सोहम्मीसाणेसु णं भंते ! कप्पेसु' इत्यादि, सौधर्मेशानयोर्भदन्त वैमा० मलयगि- कल्पयोर्षिभानानि "किंमहान्ति' किंप्रमाणमहत्त्वानि प्रज्ञप्तानि !, भगवानाह-गौतम! 'अयण्णं जंबुद्दीवे दीवे' इत्यादि जम्बू- उद्देशः१ रोयावृत्तिः द्वीपवाक्यं परिपूर्णभेवं द्रष्टव्यं 'सव्वहीबसमुदाणं सबभंतराए सव्वखुड़ाए वढे तेलापूपसंठाणसंठिते वट्टे पुक्खरकण्णियासंठाणसंठिए 31 संहनन
दिवट्टे पडिपुण्णचंदसंठाणसंठिए एक जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि व जोयणसयसहस्सा सोलस सहस्सा दो य सया स-16 संस्थाने ॥ ३९९॥
चावीसा तिन्नि य कोसे अट्ठावीसं धणुसयं तेरस य अंगुलाई अद्धंगुलं किंचिविसेसाहिए परिक्खेवेणं पन्न,' इदं च पूर्ववद् भावनीय, सू०२१४
देको नाम महर्बिको यावन्महाभागः यावत्करणात् महाद्युतिक इत्यादिपरिग्रहः, 'जाव इणामेव' 'इणानेवेति यावदिदानीमेव, अ- देववर्णादि लिनेन चप्पुटिकानयानुकरणपुरस्सरमत्यन्तं काळस्तोकत्वं इतिकृत्वा केवलकल्प-परिपूर्ण जम्बूद्वीपं द्वीपं त्रिभिरप्सरोनिपाते:-तिमृभि-ला
|सू०२१५ श्वप्पुटिकाभिरित्यर्थः त्रिसप्तकल:-एकविंशतिवारान् 'अनुपरिवर्त्य' प्रादक्षिण्येन परिभ्रम्य 'हवं' शीघ्रमागच्छेत् ‘से णं देखें इत्यादि, स देवस्तया सकलदेवजनप्रसिद्धया पूर्वदृष्टान्तभावितया 'उत्कृष्टया' अतिशायिन्या 'तुरियाए चलाए चंडाए सिग्याए उजुयाए जवणाए छेयाए' अमीषां पदानां व्याख्यानं पूर्ववत् , "दिव्यया' देवगल्या व्यतिव्रजन् यावदेकाह वा पहं वा उत्कर्षत: प-16 एमासान व्यतिव्रजन् तत्रास्त्येककं विमानं यद् व्यतिव्रजेत् अस्त्येक विमा यन्न व्यतिव्रजेत् , 'एवंमहालिया ण' एतावंति महान्ति | गौतम! विमानानि प्राप्तानि, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि ॥ 'सोहम्मीसाणेसु ण'मित्यादि, सौधर्मेशानयोभ-18॥२९९ ॥ दन्त ! कल्पयोर्विमानानि किंयानि प्रज्ञानानि ?, भगवानाह-गौतम! सर्वासना रबमयानि अच्छानि यावत्मतिरूपाणि । 'नत्य ण-18
JusticeIGI
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-वैमानिकदेवाधिकारस्य उद्देश: २ इति वर्तते, तत् स्थाने मुद्रण-दोषात् उद्देश: । इति मुद्रितं
~346