SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति: [३], ---------------------- उद्देशक: [(वैमानिक)-२], --------------------- मूलं [२१०-२१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२१०-२१५] दीप नियमालोको-दर्शनं हश्यमानता येषां तानि नियालोकानि न तु जातुचिदपि तमसाऽऽश्रीयन्त इति भावः, कर्थ नियालोकानि | इति हेतुद्वारेण विशेषणमाइ-नित्योद्योतानि, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति हेतोः प्रथमा, ततोऽयमर्थ:यस्मानित्य-सतत्तमप्रतिघमुद्द्योतो-दीप्यमानता येषां तानि(तथा)ततो नित्यालोकानि, सततमुद्योतमानता च परसापेक्षाऽपि संभाव्येत | यथा मेरोः स्फटिककाण्डस्य सूर्यरश्मिसम्पर्कतः, तत आह-स्वयंप्रभाणि स्वयं सूर्यादिप्रभावत् देदीप्यमानता येषां तानि तथा, एवं निरन्तरं | तावद्वक्तव्यं यावदनुत्तरविमानानि ।। सम्प्रति गन्धप्रतिपादनार्थमाह-'सोहम्मीसाणेसु णं भंते!' इत्यादि, सौधर्मशानयोभदन्त ! कल्पयोर्विमानानि कीदृशानि गन्धेन प्रज्ञप्तानि ?, भगवानाह-गौतम! 'से जहानामए कोहपुडाण वा चंपकपुडाण वा दमणगपुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा उसीरपुडाण वा मरुयापुडाण वा जाईपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा हाणमणिया-12 ॐापुडाण वा केयापुडाण वा पाटलिपुडाण वा नोमालियापुडाण वा बासपुडाण वा कप्पूरपुडाण वा अणुवायंसि उभिजमाणाण ना कुट्टिजमाणाण वा रुविजमाणाण वा उकीरिजमाणाण वा बिक्खरिजमाणाण वा परिभुजमाणाण वा परिभाइजमाणाण वा भंडाओ | वा भंड साहरिजमाणाण वा मोराला मणुण्णा मगहरा घाणमणनिबुइकरा सव्वतो समंता गंधा अभिनिस्सरंति, भवे एयारूवे | 8|सिया, नो इणद्वे समझे, ते णं विमाणा एत्तो इटुतरा चेव कंततरा चेव मणुनतरा चेव मणामतरा चेव गंधेणं पण्णत्ता' अस्य | दव्याख्या पूर्ववत्, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि ।। सम्प्रति स्पर्शप्रतिपादनार्थमाह-'सोहम्मीसाणेस ण'मित्यादि सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कीदृशानि स्पर्शन प्रज्ञप्तानि ?, भगवानाह-गौतम! से जहानामए अधणेइ वा रूतेइ वा 18|यूरेइ वा नवणीपद वा हंसगम्भतूलीइ वा सिरीसकुसुमनिचए वा पवालकुसुमपत्तरासीइ वा, भवे एयारूये, मो इणढे समढे, ते णंx अनुक्रम [३२७ -३३२] Jatical ~345
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy