________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(वैमानिक)-२], --------------------- मूलं [२१०-२१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२१०-२१५]]
मलयगि
दीप अनुक्रम [३२७
श्रीजीवा- तत्र यानि तानि सोयविस्तृतानि सोयानि योजनसहस्राण्यायामविष्कम्भेन असङ्ख्येयानि योजनसहस्राणि परिक्षेपेण, तत्र यानि ता- प्रतिपत्ती जीवाभिमन्यसोयविस्तृतानि असलयेयानि योजनसहस्राण्यायामविष्कम्भेन असक्येयानि योजनसहस्राणि परिक्षेपेण, एवं तावद्वाच्यं यावद् पैवेय-15
| कविमानानि, तानि यावत् सहयविस्तृतानामसोयविस्तृतानां च बाहल्येन भावात् न तु परतः, तथा चाह--'अणुत्तरविमाणे ण भंते! उद्देशः१ रीयावृत्तिः केवइयं आयामविक्खंभेण मित्यादि प्रश्नसूत्र सुगम, भगवानाह-द्विविधानि प्रजातानि, तद्यथा-सोयविस्तृतानि असावे यविस्तृतानि च, संहनन
सर्वार्थसिद्धं सोयविस्तृतं शेषाण्यसह्यपेयविस्तृतानीति भावः, तत्र यत्तत्सालयविस्तृतं तद् एकं योजनशतसहस्रमायामविष्कम्भेन त्रीणि संस्थाने ॥३९८॥
योजनशतसहस्राणि षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके योजनानां क्रोशत्रिकमष्टाविंशं धनुःशतं त्रयोदशाङ्गुलानि एकमर्दाकुल- सू०२१४ मिति परिक्षेपेण, तत्र यानि तान्यसहयेयविस्तृतानि तान्यसङ्खयेयानि योजनसहस्राण्यायामविष्कंभेन असंख्येयानि योजनसहस्राणि देववर्णादि कापरिक्षेपेण प्रज्ञप्तानि ॥ सम्प्रति वर्णप्रतिपादनार्थमाह-'सोहम्मीसाणेसु णं भंते!' इत्यादि, सौधर्मशानयोर्भदन्त ! कल्पयोर्विमा- सू०२१५
नानि कतिवर्णानि प्रज्ञप्तानि ?, भगवानाह-गौतम! पञ्चवर्णानि, तद्यथा-कृष्णानि नीलानि लोहितानि हारिद्राणि शुक्लानि, एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि कृष्णवर्णाभावात् , ब्रह्मलोकलान्तकयोखिवर्णानि कृष्णनीलवर्णाभावात् , महाशुक्रसहस्रारयोर्तुिवर्णानि कृष्णनीलहारिद्रवर्णाभावात् , आनतप्राणतारणाच्युत कल्पेषु एकवर्णानि, शुक्लवर्णस्यैकस्य भावात् , मवेयकविमानानि अनुत्तरविमानानि च परमशुक्लानि, उक्तश्च-"सोहम्मि पंचवण्णा एकहीणा उ जा सहस्सारे । दो दो तुल्ला कप्पा तेण परं पुंडरीयाई ॥१॥" सम्प्रति प्रभाप्रतिपादनार्थमाह-'सोहम्मीसाणेसु ण'मित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयो- ३९८॥ विमानानि कीदृशानि प्रभया प्रज्ञप्तानि?, कीदृशी तेषां प्रभा प्रज्ञतेति भावः, भगवानाह-गौतम! प्रभया प्रज्ञप्तानि 'नित्यालोकानि'
-३३२]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-वैमानिकदेवाधिकारस्य उद्देश: २ इति वर्तते, तत् स्थाने मुद्रण-दोषात् उद्देश: । इति मुद्रितं
~3444