________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति: [३], ---------------------उद्देशक: [(वैमानिक)-२], ------------------- मूलं [२१६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
२१६]
श्रीजीवा- णियाणमंगुलभागमसंखं जहन्नओ होइ (ओही)। उववाए परभविओ तब्भवजो होइ तो पच्छा ।। १॥" 'उकोसेणं एवं यथा- प्रतिपत्ती जीवाभि | ऽवधिपदे प्रज्ञापनायां तथा वक्तव्यं, तचैवम्-'उकोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए हेहिले चरमंते' अधस्तनाचरमपर्यन्ताद्वै मा०
13 यावदित्यर्थः 'तिरियं जाव असंखेने दीवसमुहे, उई जाव सगाई विमाणाई स्वकीयानि विमानानि स्वकीय विमानस्तूपध्वजादिकं याव-18| उद्देशः२ रीयावृत्तिः |दित्यर्थः 'जाणंति पासंति, एवं सर्णकुमारमाहिंदावि, नवरं अहे जान दोबाए सकरप्पभाए पुढवीए हेहिले चरिमंते, एवं बंभलोगलं- वैमानिका
मतगदेवावि, नवरं अहे जाव तच्चाए पुढवीए, महासुकसहस्सारगदेवा चउत्थीए पंकप्पभाए पुढवीए हेहिले चरिमंते, आणयपाणयआ- नामवधिः ॥४०२॥
रणधुयदेवा अहे जाव पंचमीए पुढबीए धूमप्पभाए हेदिल्ले परिमंते, हेटिममज्झिमगेवेजगदेवा हट्ठीए तमप्पभाए पुढवीए हेडिल्ले च-18 सू०२१६ रिमंते, उबरिमगेवेवगा देवा अहे जाव सत्तमाए पुढवीए हेहिल्ले चरिमंते, अणुत्तरोषवाइयदेवा णं भंते ! केवइयं खेत्तं ओहिणा जा-18|समुद्घागंति पासंति ?, गोयमा ! संभिन्नं लोगनालि' परिपूर्ण चतुर्दशरजवालिका लोकनाडीमित्यर्थः 'ओहिणा जाणंति पासंति' इति, उक्तश्च तादि -'सकीसाणा पढम दोथं च सर्णकुमारमाहिंदा । तच्चं च बंभलंतग सुकसहस्सारण चउत्थि ।। १ ।। आणयपाणयकप्पे देवा पासंति ४
परवा पासात सू०२१७ |पंचमि पुढविं । तं व आरणश्य ओहीनाणेण पासंति ॥ २॥ छढि हिटिममज्झिमगेविजा सत्तमि च उवरिल्ला । संभिन्नलोगनालि पासंति अणुत्तरा देवा ।। ३ ।। सम्प्रति समुद्घातप्रतिपादनार्थमाह
सोहम्मीसाणेसु णं भंते! देवाणं कति समुग्धाता पण्णत्ता?, गोयमा! पंच समुग्धाता पण्णत्ता, तंजहा-वेदणासमुरघाते कसाय० मारणंतिय० वेउब्बिय० तेजससमुग्घाते एवं जाव अधुए। गेवेजाणं आदिल्ला तिपिण समुग्धाता पण्णत्ता ॥ सोहम्मीसाणदेवा केरिसयं खुधपिवासं पच
दीप अनुक्रम [३३३-३३६]
*-*-964
॥४०२
SCAR
JanaPAL
~352