________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति: [३], ---------------------- उद्देशक: [(वैमानिक)-२], --------------------- मूलं [२१०-२१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
4-2CAR
सूत्रांक [२१०-२१५]
दीप
गुत्तरोववातिया । सोहम्मीसाणदेवाणं केरिसगा पुग्गला उस्सासत्ताए परिणमंति?, गोयमा! जे पोग्गला इट्टा कंता जाव ते तेसिं उस्सासत्ताए परिणमंति जाव अणुत्तरोववातिया, एवं आहारत्ताएघि जाव अणुत्तरोववातिया ॥ सोहम्मीसाणदेवाणं कति लेस्साओ पण्णत्ताओ?, गोयमा। एगा तेउलेस्सा पण्णत्ता । सर्णकुमारमाहिदेसु एगा पम्हलेस्सा, एवं बंभलोगेवि पम्हा, सेसेसु एका सुक्कलेस्सा, अणुत्तरोववातियाणं एका परमसुकलेस्सा । सोहम्मीसाणदेवा किं सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्टी?, तिपिणवि, जाव अंतिमगेवेजा देवा सम्मदिहीवि मिच्छाविट्ठीवि सम्मामिच्छादिट्ठीवि, अणुत्तरोववातिया सम्मदिट्ठी णो मिच्छादिट्ठी णो सम्मामिच्छादिट्टी॥ सोहम्मीसाणा किं णाणी अण्णाणी?, गोयमा! दोवि, तिण्णि णाणा तिषिण अपणाणा णियमा जाव गेवेजा, अणुत्तरोववातिया नाणी नो अण्णाणी तिपिण णाणा णियमा। तिविधे जोगे दुविहे उवयोगे सव्वेसिं जाव अणुत्तरा ॥ (सू०२१५) 'सोहम्मीसाणेसु णमित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानपृथ्वी 'कियत्' किंप्रमाणा बाहल्येन प्रज्ञप्ता, गौतम! सप्तविंशतियोजनशतानि बाल्येन प्रज्ञप्ता, एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोः पविशतियोजनशतानि बक्तव्यानि, ब्रह्मलोकलान्तकयोः पञ्चविंशतिः, महाशुक्रसहस्रारयोश्चतुर्विंशतिः, आनतप्राणतारणाच्युतकल्पेषु त्रयोविंशतिः, प्रैवेयकेषु द्वाविंशतिः, अनुत्तरविमानेवैकविंशतियोंजनशतानि ॥ सम्प्रति विमानानामुस्वपरिमाणं प्रतिपिपादयिषुराह-'सोहम्मीसाणेसु
अनुक्रम
[३२७
60-4
-३३२]
जी०६७
~341