________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------उद्देशक: [(वैमानिक)-२], --------------------- मूलं [२१०-२१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [२१०-२१५]]
श्रीजीवाजीवामि मलयगिरीयावृत्तिः
४३ प्रतिपत्ती
वैमा० उद्देशः१ संहननसंस्थाने सू०२१४ देववर्णादि | सू०२१५
॥३९६॥
गेविजणुत्तराणं एगे भवधारणिजे सरीरे उत्तरवेउब्विया नत्थि ॥ (सू०२१३) सोहम्मीसाणेसु णं देवाणं सरीरगा किसंघपणी पण्णत्ता?, गोयमा! छहं संघयणाणं असंघयणी पपणत्ता?, नेवढि नेव छिरा नवि पहारूणेव संघयणमस्थि, जे पोग्गला इट्ठा कंता जाव ते तेसिं संघातत्ताए परिणमंति जाव अगुत्तरोववातिया ॥ सोहम्मीसाणेसु देवाणं सरीरगा किंसंठिता पण्णता?, गोयमा। दुविहा सरीरा-भवधारणिज्जा य उत्तरवेउब्विया य, तस्थ णं जे ते भवधारणिजा ते समचरंससंठाणसंठिता पण्णत्ता, तस्थ णं जे ते उत्तरयेउविधा ते णाणासंठाणसंठिया पण्णत्ता जाव अघुओ, अवेउब्विया गेविजणुत्तरा, भवधारणिजा समचउरंससंठाणसंठिता उत्तरवेउब्बिया णस्थि ॥ (सू०२१४) सोहम्मीसाणेसु देवा केरिसया वण्णेणं पन्नसा?. गोयमा! कणगत्तपरत्ताभा वण्णेणं पण्णत्ता । सर्णकुमारमाहिदेसु णं पउमपम्हगोरा वण्णेणं पण्णत्ता | बंभलोगे णं भंते! गोयमा! अल्लमधुगवण्णाभा वण्णणं पण्णत्ता, एवं जाव गेवेज्जा, अणुत्तरोववातिया परमसुकिल्ला वपणेणं पन्नत्ता । सोहम्मीसाणेसु णं भंते! कप्पेसु देवाणं सरीरगा केरिसया गंधणं पण्णत्ता?, गोयमा! से जहा णामए-कोहपुडाण वा तदेव सवं जाव मणामतरता चेव गंधेणं पण्णत्ता जाव अणुत्तरोववाइया । सोहम्मीसाणेसु देवाणं सरीरगा केरिसया फासेणं पण्णता?, गोयमा! थिरमउयणिद्धसुकुमालच्छविफासेणं पण्णत्ता, एवं जाव अ
दीप अनुक्रम [३२७-३३२]
॥ ३९६॥
JaElim
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-वैमानिकदेवाधिकारस्य उद्देश: २ इति वर्तते, तत् स्थाने मुद्रण-दोषात् उद्देश: । इति मुद्रितं
~340