________________
आगम
(१४)
प्रत
सूत्रांक
[२१०
-२१५]
दीप
अनुक्रम
[३२७
-३३२]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ /२ (मूलं + वृत्तिः )
प्रतिपत्ति: [३],
------ उद्देशक: [ ( वैमानिक ) -२],
• मूलं [२१०-२१५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि प्रणीता वृत्तिः
माणा ॥ सोहम्मीसाणे णं देवा कओहिंतो उधवजंति ?, उबवातो नेयब्बो जहा बकंतीए तिरियमणुए पंचदिए समुच्छिमवजिएसु, उबवाओ वकंतीगमेणं जाव अणुत्तरो० ॥ सोहम्मीसा
देवा एसमएणं केवतिया उबवजंति ?, गोयमा! जत्रेणं एक्को वा दो वा तिष्णि वा उक्को सेणं संखेजा वा असंखेज्जा वा उववज्जंति, एवं जाब सहस्सारे, आणतादी गेवेज्जा अणुत्तरा य एको वा दो वा तिष्णि वा उक्कोसेणं संखेजा वा उबवजंति | सोहम्मीसाणेसु णं भंते! देवा समए २ अवहीरमाणा २ केवतिएणं कालेणं अवहिया सिया ?, गोयमा ! तेणं असंखेजा समए २ अवहीरमाणा २ असंखेजाहिं उस्सप्पिणीहिं अवहीरंति नो चेव णं अवहिया सिया जाव सहरसारो, आणतादिगेसु चउसुवि, गेवेज्जेसु अणुत्तरेसु य समए समए जाव केवतिकालेणं अव हिया सिया?, गोयमा! ते णं असंखेजा समए २ अवहीरमाणा पलिओवमस्स असंखेज्जतिभागमेसेणं अवहीरंति, नो चेव णं अवहिया सिया ॥ सोहम्मीसाणेसु णं भंते! कप्पेसु देवाणं केमहालया सरीरोगाहणा पण्णत्ता?, गोयमा ! दुबिहा सरीरा पण्णत्ता, तंजहा - भवधारणिजाय उत्तरवेडविया य, तत्थ णं जे से भवधारणिजे से जहनेणं अंगुलस्स असंखेजतिभागो उक्कोसेणं सत्त रयणीओ, तत्थ णं जे से उत्तरवेउब्विए से जपणेणं अंगुलस संखेजतिभागो उक्कोसेणं जोगणसतसहस्सं, एवं एकेका ओसारेसाणं जाव अणुत्तराणं एका रयणी,
For P&Praise City
~339~
www