________________
आगम
(१४)
प्रत
सूत्रांक
[२१०
-२१५]
दीप अनुक्रम
[३२७
-३३२]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ (मूलं + वृत्ति:)
------- उद्देशक: [ ( वैमानिक)-२],
- मूलं [२१०-२१५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रतिपत्ति: [३],
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ ३९५ ॥
लोहिया जावला, महासुक्कसहस्सारेसु दुवण्णा - हालिद्दा य सुकिल्ला य, आणयपाणतारणsery सुकिल्ला, गेविजविमाणा सुकिल्ला, अणुत्तरोववातियविमाणा परमसुकिल्ला वण्णेणं पण्णत्ता || सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणा केरिसया पभाए पण्णत्ता ?, गोयमा ! णिचालोआ णिज्जोया सर्व पभाए पण्णत्ता जाव अणुत्तरोवधातियविमाणा णिचालोआ णिजोता सयं पभा पण्णत्ता ॥ सोधम्मीसाणेसु णं भंते! कप्पेसु विमाणा केरिसया गंधेणं पण्णत्ता ?, गोमा ! से जहा नामए – कोट्ठपुडाण वा जाब गंधेणं पण्णत्ता, एवं जाव एतो इयरागा चेव जाव अणुत्तरविमाणा || सोहम्मीसाणेसु विमाणा केरिसया फासेणं पण्णत्ता ?, से जहा णामए- आइति वा रूतेति वा सव्वो फासो भाणियन्वो जाव अणुत्तरोववातियविमाणा ॥ सोहम्मीसाणेसु णं भंते! (कप्पेसु) विमाणा केमहालिया पण्णत्ता?, गोयमा ! अयण्णं जंबुदीवे २ सव्वीसमुद्दा सो चैव गमो जाव छम्मासे वीवजा जाव अत्थेगतिया चिमणावासा नो वीइवएजा जाव अणुसरोववातियविमाणा अत्थेगतियं विमाणं बीतिवएजा अत्थेगतिए नो वीड़वएज्जा | सोहम्मीसाणेसु णं भंते! विमाणा किंमया पण्णत्ता?, गोयमा ! सव्वरयणामया पण्णत्ता, तत्थ णं बहवे जीवा य पोग्गला य वकमंति विउकमंति चयंति उवचयंति, सासया णं ते विमाणा दव्वट्ट्याए जाव फासपजवेहिं असासता जाव अणुतरोववातिया वि
For P&P Cy
३ प्रतिपत्ती
वैमा० उद्देशः १ उच्चत्वसं
स्थाने
~338~
सु०२११
२१२
आयामादि सू० २१३
।। ३९५ ।।
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते — वैमानिकदेवाधिकारस्य उद्देशः २ इति वर्तते, तत् स्थाने मुद्रण-दोषात् उद्देशः १ इति मुद्रितं