SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [२१० -२१५] दीप अनुक्रम [३२७ -३३२] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ (मूलं + वृत्ति:) ------- उद्देशक: [ ( वैमानिक)-२], - मूलं [२१०-२१५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रतिपत्ति: [३], श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ ३९५ ॥ लोहिया जावला, महासुक्कसहस्सारेसु दुवण्णा - हालिद्दा य सुकिल्ला य, आणयपाणतारणsery सुकिल्ला, गेविजविमाणा सुकिल्ला, अणुत्तरोववातियविमाणा परमसुकिल्ला वण्णेणं पण्णत्ता || सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणा केरिसया पभाए पण्णत्ता ?, गोयमा ! णिचालोआ णिज्जोया सर्व पभाए पण्णत्ता जाव अणुत्तरोवधातियविमाणा णिचालोआ णिजोता सयं पभा पण्णत्ता ॥ सोधम्मीसाणेसु णं भंते! कप्पेसु विमाणा केरिसया गंधेणं पण्णत्ता ?, गोमा ! से जहा नामए – कोट्ठपुडाण वा जाब गंधेणं पण्णत्ता, एवं जाव एतो इयरागा चेव जाव अणुत्तरविमाणा || सोहम्मीसाणेसु विमाणा केरिसया फासेणं पण्णत्ता ?, से जहा णामए- आइति वा रूतेति वा सव्वो फासो भाणियन्वो जाव अणुत्तरोववातियविमाणा ॥ सोहम्मीसाणेसु णं भंते! (कप्पेसु) विमाणा केमहालिया पण्णत्ता?, गोयमा ! अयण्णं जंबुदीवे २ सव्वीसमुद्दा सो चैव गमो जाव छम्मासे वीवजा जाव अत्थेगतिया चिमणावासा नो वीइवएजा जाव अणुसरोववातियविमाणा अत्थेगतियं विमाणं बीतिवएजा अत्थेगतिए नो वीड़वएज्जा | सोहम्मीसाणेसु णं भंते! विमाणा किंमया पण्णत्ता?, गोयमा ! सव्वरयणामया पण्णत्ता, तत्थ णं बहवे जीवा य पोग्गला य वकमंति विउकमंति चयंति उवचयंति, सासया णं ते विमाणा दव्वट्ट्याए जाव फासपजवेहिं असासता जाव अणुतरोववातिया वि For P&P Cy ३ प्रतिपत्ती वैमा० उद्देशः १ उच्चत्वसं स्थाने ~338~ सु०२११ २१२ आयामादि सू० २१३ ।। ३९५ ।। अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते — वैमानिकदेवाधिकारस्य उद्देशः २ इति वर्तते, तत् स्थाने मुद्रण-दोषात् उद्देशः १ इति मुद्रितं
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy