________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(वैमानिक)-२], --------------------- मूलं [२१०-२१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [२१०-२१५]
सू० २१४
बीजीवा- भते' इत्यादि, यह विमानं महानगरकल्प तस्य चोपरि वनखण्डप्राकाराः प्रासादादयः, तत्र पूर्वेण सूत्रकदम्बकेन विमानपूथिवीबाह- प्रतिपचौ जीवानि. ल्यमुक्तं, अनेन प्रासादापेक्षया उच्चत्वमुच्यत इति गर्भः, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कियद् अर्ध्वमुच्चैस्खेन प्रजातानि?, वैमा० मलयनि- भगवानाह-गौतम! पञ्च योजनशतानि ऊर्द्धमुच्चैस्खेन प्राप्तानि, मूलपासादादीनां तत्र पचयोजनशतोच्छ्यप्रमाणवात् , एवं शेष- उदेशः१ रीयावृत्तिःसत्रायविभाजन
सूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोः पड़ योजनशतानि वक्तव्यानि, ब्रह्मलोकलान्तकयोः सप्त योजनशतानि, महा- 2 संहनन१३९७॥
शुक्रसहस्त्रारयोरष्टौ योजनशतानि, आनतप्राणतारणाच्युतेषु कल्पेषु नव योजनशतानि, प्रैवेयकेषु दश योजनशतानि, अनुत्तरेष्वेकादश संस्थाने योजनशतानि, सर्वत्रापि विमानानि बाहल्योचलमीलनेन द्वात्रिंशद्योजनशतानि, उपर्युपरि बाह्यमु(ल्यहानिवदु)चे स्त्वस्य वृद्धिभावात् , उक्तश्च- सत्तावीससवाई आदिमकप्पेसु पुढविवाहल्लं । एककहाणि सेसे दुदुगे य दुगे चउक्क य ॥१॥ पंचसउच्चत्तेणं आदिमकप्पेसु | होति य विमाणा। एकेकवुद्धि सेसे दु तुगे व दुगे चउके य ॥२॥ गेवेजगुत्तरेसु पसेव कमो त हाणिबुडीए । एककमि विमाणा दोनिवि |
सू० २१५ मिलिया उ बत्तीसं ॥३॥" [सप्तविंशतिः शतानि आयकल्पयोः पृथ्वीवाहल्यं । एकैकहानिः शेषेषु द्वयोयोईयोश्चतुष्के च ॥१॥ ऊर्वोच्चलेन पञ्च शतानि आवकल्पयोर्भवन्ति विमानानि । एकैकवृद्धिः शेषेषु योयोश्च द्विके चतुष्के च ॥२॥ अवेयकानुत्तरयोरेष एव क्रमो हानिवृद्धयोः । एकैकस्मिन् विमानानि द्वाबपि मीलयित्वा द्वात्रिंशच्छतानि ॥ ३॥] सम्प्रति संस्थाननिरूपपार्थमाह-'सोहम्मीसाणेसु णं भंते !' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोविमानानि किंसंस्थितानि प्रज्ञप्तानि ?, भगबानाह- ३९७॥ गौतम! द्विविधानि प्राप्तानि, तद्यथा-आवलिकाप्रविष्टानि आवलिकाबाह्यानि च, तत्रावलिकाप्रविष्टानि नाम यानि पूर्वादिषु चतसृषु दिक्षु श्रेण्या व्यवस्थितानि, यानि पुनरावलिकाप्रविष्टानां प्राङ्गणप्रदेशे कुसुमप्रकर इव यतस्ततो विप्रकीर्णानि तान्यावठिकाबाह्यानि,
दीप अनुक्रम [३२७
देववर्णादि
-३३२]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-वैमानिकदेवाधिकारस्य उद्देश: २ इति वर्तते, तत् स्थाने मुद्रण-दोषात् उद्देश: । इति मुद्रितं
~342