________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(वैमानिक)-१], --------------------- मूलं [२०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
*
प्रत
सूत्रांक
GAR
-X4
[२०८]
य अट्ठारसुत्तरे गेवेजगविमाणावाससए वीइबइत्ता तेण परं दूरं गया नीरया निम्मला वितिमिरा विसुद्धा पंचदिसि पंच अणुचरा महइ-10 महालया विमाणा पन्नत्ता, तंजहा-विजये वैजयंते जयंते अपराजिते सबट्ठसिद्धे' इदं पाठसिद्धं, नबरं तिनि अटारसुत्तरे' इति त्रीणि अष्टादशोतराणि विमानावासशतानि, तत्रैकादशोत्तर शतमधस्तनौवेयकप्रस्तटेषु सप्तोत्तरं शतं मध्यमवेयकेषु परिपूर्ण शत-18 मुपरितनप्रैवेयकप्रस्तटेषु, सर्वसङ्ख्यया भवन्ति त्रीणि अष्टादशोत्तराणि, 'नीरजांसि' आगन्तुकरजोविरहात् 'निर्मलानि' खाभाविक-| मलाभावात् 'वितिमिराणि' रत्नप्रभावितानप्रभावेन सर्वासु विक्षु विदिक्षु चापहततमस्काण्डत्वान् 'विशुद्धानि' कचिदपि कलङ्कलेशस्थाप्यसम्भवात् , 'पंचदिसि' इति पञ्च पूर्वदक्षिणापरोत्तरमध्यमरूपा दिश: समाहताः पञ्चदिक् तस्मिन , तत्र पूर्वस्यां दिशि विजयं दक्षिणस्यां वैजयन्तं पश्चिमायां जयन्तं उत्तरस्यामपराजितं मध्ये सर्वार्थसिद्धम् , ते णं विमाणा' इत्यादि पूर्ववत् यावत् 'अहमिदा नामं ते देवगणा पत्ता समणाउसो' ।। इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां चतुर्थप्रतिपत्ती वैमानिकाधिकारे प्रथमो वैमानिकोद्देशकः समाप्तः ।। सम्प्रति द्वितीयो वक्तव्यस्तत्रेदं सूत्रम्
सोहम्मीसाणेसु कप्पेसु विमाणपुढवी किंपइट्ठिया पण्णता?, गोयमा! घणोदहिपइडिया । सर्णकुमारमार्हिदेसु कप्पेसु विमाणपुढवी किंपइट्ठिया पण्णत्ता?, गोयमा! घणवायपइडिया पण्णत्ता । बंभलोए ण भंते! कप्पे विमाणपुढवीणं पुच्छा, घणवायपइडिया पण्णता । लंतए णं भंते! पुच्छा, गोयमा! तदुभयपइट्ठिया । महासुक्कसहस्सारेसुवि तदुभयपइडिया । आणय जाव
दीप अनुक्रम [३२५]
ACCO
तृतीय-प्रतिपत्तौ वैमानिक-उद्देशकः (१) परिसमाप्त: अथ वैमानिक-उद्देशक: (२) आरब्ध:
~335.