SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ---------------------- उद्देशक: [(वैमानिक)-१], --------------------- मूलं [२०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२०८] त्यादि दीप अनुक्रम [३२५] श्रीजीवा-15पद् च पल्योपमानि बाह्यायामेकविंशतिः सागरोपमाणि पञ्च पल्योपमानि, शेषं पूर्ववत् ।। 'कहि भंते ! हेडिमगेवेजगाणं देवाणं | ३ प्रतिपत्ती जीवाभि विमाणा पन्नत्ता? कहि णं भंते! हेद्विमगेवेजगा देवा परिवसंति?, गोयमा! आरणअधुयाणं कप्पाणं उबरिं सपक्खं सपडिदिसि 4 मलयगि- यहूई जोवणाई जाव उड़े दूरं उप्पइत्ता एत्थ णं हेडिमगेवेजगाणं देवाणं तओ हेडिमगेवेजविमाणा पण्णत्ता पाईणपडीणायया उदीणदा- उद्देशः१ रीयावृत्तिःठा हिणविच्छिण्णा पडिपुष्णचंदसंठाणसंठिता अचिमाली भासरासिवण्णाभा असंखेजाओ जोयणकोडाकोडीओ आयामविक्वंभेणं असं-151 देवलोक खेजाओ जोयणकोडाकोडीओ परिक्खेवेण सव्वत्थरयणामया अच्छा जाव पष्ठिरूबा, तत्व णं हेहिमगेवेजगाणं देवाणं एकारसुत्रे दापत्स्थि॥३९॥ गेबिजविमाणावाससए पन्नते, ते णं विमाणा अच्छा जाय पडिरूवा, तत्थ णं हेट्रिमगेवेजगा देवा परिवसंति' पाठसिद्ध, 'सव्वे || | समडिया' इत्यादि सर्वे-निरवशेषाः समा ऋद्धिर्येषां ते समर्द्धिकाः, एवं सो समयुतिकाः सर्वे समवला: सर्वे समयशसः सवें स-18|सू० २०८ समानुभागा: सर्वे समसौख्याः, अनिन्द्रा-न विद्यते इन्द्र:-अधिपतिर्येषां ते अनिन्द्राः, अप्रेषा-न विद्यते प्रेपा-पेण्यलं येषां ते अ-18 प्रेपाः, न विद्यते पुरोहित:-शान्तिकर्मकारी येषामशान्तेरभावात्ते अपुरोहिताः, किंरूपाः पुनस्ते ? इत्याह-अहमिन्द्रा नाम ते देवगणाः प्रज्ञप्ता: हे अमण! हे आयुष्मन् ! ॥ एवं मध्यमवेयकसूत्रमुपरितनौवेयकसूत्रमपि भावनीय, नवरमियं विमानसशासाहणि:-12 "एकामुत्तर हिटिमेसु १११ सत्तुत्तरं च मज्झिमए १०७ । सयमेगं उबरिमए १०० पंचेव अणुत्तरविमाणा ५॥ १॥" 'कहि [४ VIभंते ! अणुत्तरोववाइवाणं देवाणं विमाणा पन्नत्ता? कहिणं भंते ! अणुत्तरोक्वाइया देवा परिवसंति', गोयमा! इमीसे णं रयणप्पभाए । पुढवीए बहुसमरमणिजामो भूमिभागाओ उई चंदिमसूरगहगणनक्खत्ततारारूवाणं बहूणि जोयणाई बहूणि जोयणसयाणि जाव पहूईओ01॥३९॥ दाजोयणकोडाकोडीओ उई दूरं उप्पइत्ता सोहम्मीसाणसणकुमारमाहिदयंभलोगलंतगसुक्कसहस्सारआणयपाणयआरणअनुयकप्पे तिन्नि | %EOCRACTROCROCOCOCOct ~3344
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy