________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(वैमानिक)-१], --------------------- मूलं [२०८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
4564
प्रत
सूत्रांक
5
[२०८]
दीप अनुक्रम [३२५]
उहं विमाणावाससवाणं वीसाए सामाणियसाहस्सीणं असीए आयरक्खदेवसाहस्सीणं' तथाऽभ्यन्तरिकायां पर्षदि अर्द्धतृतीयानि
देवशतानि मध्यमिकायां पञ्च देवशतानि बाथायामेकं देवसहस्र, तथाऽभ्यन्तरिकायां पर्षदि देवानामबैकोनविंशतिः सागरोपमाणि दिपश्च पल्योपमानि स्थितिः मध्यमिकायागबैंकोनविंशतिः सागरोपमाणि चत्वारि च पल्योपमानि बाह्यायामर्दुकोनविंशतिः सागरो
पमाणि त्रीणि च पस्योपनानि शेषं पूर्ववत् ।। 'कहि पं भंते ! आरणअनुयानानं दुवे कप्पा पण्णता ? कहि णं भंते ! आरणअचुजायगा देवा परिवसति, गोयमा! आणयपाणयाणं कप्पाणं उवरि सपक्वं सपडिदिसि बहूई जोयणाई जाव उप्पइत्ता एत्थ गं आरण
अयानाम दुवे कप्पा पन्नत्ता पाईणपडीणायया उदीपदाहिणविच्छिष्णा अशचंदसंठाणसंठिया अधिमाली इंगालरासिवण्णाभा। भइत्यादि पूर्ववन् , नवरमर्द्धचन्द्रसंस्थानसंस्थितलं प्रत्येकापेक्षया मेरोदक्षिणोत्तर विभागेनावस्थानान्, समुदितौ तु परिपूर्णचन्द्रसंस्थानौ |
द्रष्टव्यौ, तथा त्रीणि विमानावासशतानि वक्तव्यानि, अवतंसका इमे-अशोकावतंसकः स्फटिकावतंसक: रजतावतंसकः जातरूपावतंसक: मध्येऽच्युतावतंसकः, आधिपत्यचिन्तायां 'तिण्हं विमाणावाससयाणं दसहं सामाणिवसाहस्सीणं चत्तालीसाए आयरक्खदेवसाहस्सीण तथा चात्र विमानावाससहणिगाथे-बत्तीस १ दाबीसा २ बारस ३ अट्ठ ४ चउरो सयसहस्सा ५ । पन्ना ६ चत्तालीसा ७ छच्च सहस्सा सहस्सारे ८ ॥१॥ आणयपाणथकप्पे चत्तारि सवाऽऽरणशुए त्तिन्नि । सत्त विमापसयाई चउसुवि एएसु कप्पेसु ॥ २॥" सामानिकसङ्कणिगाथा-"चउरासीई असीई बावत्तरि सत्तरी व सट्ठी य । पण्णा चचालीसा तीसा वीसा दस सहस्सा ॥१॥" तथाऽभ्यन्तरिकायां पर्षदि पञ्चविश देवशतं मध्यमिकायाम तृतीयानि देवशतानि बाधायां पञ्च देवशतानि, तथाऽभ्यन्तरिकायाँ पर्षदि देवानामेकविंशतिः सागरोपमाणि सप्त च पस्योपमानि मध्यमिकायां पर्षदि एकविंशतिः सागरोपमाणि |
9%84542
~333