SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ---------------------- उद्देशक: [(वैमानिक)-१], --------------------- मूलं [२०८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: 4564 प्रत सूत्रांक 5 [२०८] दीप अनुक्रम [३२५] उहं विमाणावाससवाणं वीसाए सामाणियसाहस्सीणं असीए आयरक्खदेवसाहस्सीणं' तथाऽभ्यन्तरिकायां पर्षदि अर्द्धतृतीयानि देवशतानि मध्यमिकायां पञ्च देवशतानि बाथायामेकं देवसहस्र, तथाऽभ्यन्तरिकायां पर्षदि देवानामबैकोनविंशतिः सागरोपमाणि दिपश्च पल्योपमानि स्थितिः मध्यमिकायागबैंकोनविंशतिः सागरोपमाणि चत्वारि च पल्योपमानि बाह्यायामर्दुकोनविंशतिः सागरो पमाणि त्रीणि च पस्योपनानि शेषं पूर्ववत् ।। 'कहि पं भंते ! आरणअनुयानानं दुवे कप्पा पण्णता ? कहि णं भंते ! आरणअचुजायगा देवा परिवसति, गोयमा! आणयपाणयाणं कप्पाणं उवरि सपक्वं सपडिदिसि बहूई जोयणाई जाव उप्पइत्ता एत्थ गं आरण अयानाम दुवे कप्पा पन्नत्ता पाईणपडीणायया उदीपदाहिणविच्छिष्णा अशचंदसंठाणसंठिया अधिमाली इंगालरासिवण्णाभा। भइत्यादि पूर्ववन् , नवरमर्द्धचन्द्रसंस्थानसंस्थितलं प्रत्येकापेक्षया मेरोदक्षिणोत्तर विभागेनावस्थानान्, समुदितौ तु परिपूर्णचन्द्रसंस्थानौ | द्रष्टव्यौ, तथा त्रीणि विमानावासशतानि वक्तव्यानि, अवतंसका इमे-अशोकावतंसकः स्फटिकावतंसक: रजतावतंसकः जातरूपावतंसक: मध्येऽच्युतावतंसकः, आधिपत्यचिन्तायां 'तिण्हं विमाणावाससयाणं दसहं सामाणिवसाहस्सीणं चत्तालीसाए आयरक्खदेवसाहस्सीण तथा चात्र विमानावाससहणिगाथे-बत्तीस १ दाबीसा २ बारस ३ अट्ठ ४ चउरो सयसहस्सा ५ । पन्ना ६ चत्तालीसा ७ छच्च सहस्सा सहस्सारे ८ ॥१॥ आणयपाणथकप्पे चत्तारि सवाऽऽरणशुए त्तिन्नि । सत्त विमापसयाई चउसुवि एएसु कप्पेसु ॥ २॥" सामानिकसङ्कणिगाथा-"चउरासीई असीई बावत्तरि सत्तरी व सट्ठी य । पण्णा चचालीसा तीसा वीसा दस सहस्सा ॥१॥" तथाऽभ्यन्तरिकायां पर्षदि पञ्चविश देवशतं मध्यमिकायाम तृतीयानि देवशतानि बाधायां पञ्च देवशतानि, तथाऽभ्यन्तरिकायाँ पर्षदि देवानामेकविंशतिः सागरोपमाणि सप्त च पस्योपमानि मध्यमिकायां पर्षदि एकविंशतिः सागरोपमाणि | 9%84542 ~333
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy