________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(वैमानिक)-१], --------------------- मूलं [२०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[२०८]
दीप अनुक्रम [३२५]
श्रीजीवा- चउण्हं चत्तालीसाणमायरक्खदेवसाहस्सीण'मिति, तथाऽभ्यन्त रिकायां पर्षदि एक देवसहसं मध्यमिकायां रे देवसहसे याह्यायां प्रतिपक्षी जीवाभि० चलारि देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि अर्द्धपोडश सागरोपमाणि पञ्च पल्वोपमानि थितिः मध्यमिकायां षोडश साग-3 वैमा मलयगि-1 रोपमाणि चत्वारि पस्योपमानि बाह्यायामद्धषोडश सागरोपमाणि चीणि पस्योपमानि शेषं पूर्ववत् ॥ 'कहि णं भंते! सहस्सारदेवाण उद्देशान रोयावृत्तिः बिमाणा पण्णता ? कहि गं भंते ! सहस्सारदेवा परिवसंति', गोयमा! महासुकरस कप्पस्स उप्पि सपक्वं सपडिदिसि बहूई जोप- देवलोक॥३९२ ॥
गाई जाव उपदत्ता एस्थ णं सहस्सारे नाभं कप्पे पन्नत्ते पाईणपडीणायए पदीणदाहिणविच्छिन्ने पडिपुण्णचंदसंठाणसंठिए' -1:पस्थित्यादि ब्रह्मलोकवत् नवरमन्त्र घड विमानावाससहस्राणि वक्तव्यानि, अवतंसका एवम्-अङ्कावतंसक: स्फटिकावतंसक: रजतावतंसक: त्यादि
जातरूपावतंसक: मध्ये सहस्रारावतंसकः, आधिपत्यचिन्तायां 'इण्हं विमाणावाससहस्साणं तीसाए सामाणियसाहस्सीणं चउण्हं वी-10सू०२०८ कासाणं आयरक्सदेवसाहस्सीणं' तथाऽभ्यन्तरिकायां पर्षदि पञ्च देवशतानि मध्यमिकाथामेकं देवसहस्रं बाह्यायां हे देवसहने, तथा-13
|ऽभ्यन्तरिकायां पर्पदि देवानां सार्द्राष्टादशसागरोपमाणि सप्त च पल्योपमानि मपमिकायां पर्षदि अष्टादश सागरोपमाणि षट् च ।। कपल्योपमानि थाहायाममा॑ष्टादशसागरोपमाणि पञ्च पस्योपमानि शेपं पूर्ववत् ॥ 'कहि णं भंते ! आणयपाणयनामे दुवे कप्पा प-IN जाणता? कहि णं भंते ! आणयपाणयगा देवा परिवसंति ?, गोयमा! सहस्सारकप्पस्स उम्पि सपक्खं सपडिदिसि बहूई जोयणाई जाव
उप्पइत्ता एत्ध णं आणयपाणयनाम दुवे कल्पा पन्नचा पाईणपडीगायया उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिया अचिमाली इंगालरासिप्पमा' इत्यादि सनत्कुमारवत् , नवरं तत्थ णं आणयपाणवदेवाणं चत्तारि विमाणावाससया भवतीति मक्खाय'मिति ब-16
॥३९२॥ हैतन्यं, अवतंसका: अशोकावतंसकः सप्तपर्णावतंसक: चम्पकावतंसक: चूताववंसफ: मध्ये प्राणतावतंसकः, आधिपत्यचिन्तायां 'च
~332