SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ---------------------- उद्देशक: [(वैमानिक)-१], --------------------- मूलं [२०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: - - प्रत सूत्रांक ----- [२०८] क्खदेवसाहस्सीण'मिति, तथाऽभ्यन्तरिकायां पर्षदि चत्वारि देवसहस्राणि मध्यसिकायां घड् देवसहस्राणि बाह्यायामष्टो देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि देवानामर्द्धनवमानि सागरोपमाणि पञ्च पल्योपमानि स्थितिः मध्यमिकायां पर्पदि अर्द्धनवमानि सागरो*पमाणि चलारि पल्योपमानि बाह्यायामनवमानि सागरोपमाणि त्रीणि च पल्योपमानि, शेषं यथा सनकुमारस्य । 'कहि णं भंते !! लंतगलोगदेवाण विमाणा पन्नत्ता? कहि गं भंते ! लंतगदेवा परिवसंति !, गो०! भलोयस्स कप्पस्स उप्पि सपक्वं सपडिदिसि बाई | जोयणाई जाव उप्पइत्ता एत्य गं लंतए नामं कप्पे पन्नत्ते पाईणपडिणायते उदीणदाहिणविछिपणे पडिपुण्णचंदसंठाणसंठिए अधिमाली' इत्यादि ब्रह्मलोकवत् नवरमत्र पञ्चाशद्विमानावाससहस्राणि वक्तव्यानि, अवतंसकाश्चत्वार ईशानवत् , तयथा-अतावतंसकः स्फटिकावतंसकः रजतावतंसक: जातरूपावतंसक: मध्ये लन्तकावतंसकः, आधिपत्यचिन्तायां 'पण्णासाए विमाणावाससयसहस्साणं | पण्णासाए सामाणियसाहस्सीणं चउण्ह य पण्णासाणमायरक्खदेवसाहस्सी' तथाऽभ्यन्तरिकायां पर्षदि द्वे देवसहस्रे मध्यगिकायां चत्वारि बाझायाँ पट्, तथाऽभ्यन्तरिकायां पर्षदि देवानां द्वादश सागरोपमाणि सप्त च पल्योपमानि खितिः मध्यमिकायां द्वादश | सागरोपमाणि षट् च पल्योपमानि बाह्यायां द्वादश सागरोपमाणि पञ्च पल्योपमानि || कहि णं भंते ! महासुकगदेवाणं विमाणा पण्णता? कहि पं भंते ! महासुकागदेवा परिवसन्ति ?, गोयमा! लंतगकप्पस्स उवरि सपक्खं सपडिदिसि बहूई जोयणाई जाब उ-1 प्पइत्ता एत्थ णं महामुकनामे कप्पे पन्नत्ते पाईणपडिणायते उदीणदाहिणविच्छिष्णे पडिपुत्रचंदसंठाणसंठिते' इत्यादि सर्वं ब्रह्मलोकवत् , हानबरमत्र चत्वारिंशद् विमानावाससहस्राणि वक्तव्यानि, अवतंसकाश्चत्वारस्तथैव, तद्यथा-अशोकावतंसकः सप्तपर्णावतंसक: चम्पका वतंसक: चूतावतंसक: मध्ये शुक्रावतंसकः, आधिपत्यचिन्तायो पत्तालीसाए विमाणावाससहस्साणं चत्तालीसाए सामाणियसाहस्तीणं दीप अनुक्रम [३२५] X ~331
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy