________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(वैमानिक)-१], --------------------- मूलं [२०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
-
-
प्रत
सूत्रांक
-----
[२०८]
क्खदेवसाहस्सीण'मिति, तथाऽभ्यन्तरिकायां पर्षदि चत्वारि देवसहस्राणि मध्यसिकायां घड् देवसहस्राणि बाह्यायामष्टो देवसहस्राणि,
तथाऽभ्यन्तरिकायां पर्षदि देवानामर्द्धनवमानि सागरोपमाणि पञ्च पल्योपमानि स्थितिः मध्यमिकायां पर्पदि अर्द्धनवमानि सागरो*पमाणि चलारि पल्योपमानि बाह्यायामनवमानि सागरोपमाणि त्रीणि च पल्योपमानि, शेषं यथा सनकुमारस्य । 'कहि णं भंते !!
लंतगलोगदेवाण विमाणा पन्नत्ता? कहि गं भंते ! लंतगदेवा परिवसंति !, गो०! भलोयस्स कप्पस्स उप्पि सपक्वं सपडिदिसि बाई | जोयणाई जाव उप्पइत्ता एत्य गं लंतए नामं कप्पे पन्नत्ते पाईणपडिणायते उदीणदाहिणविछिपणे पडिपुण्णचंदसंठाणसंठिए अधिमाली' इत्यादि ब्रह्मलोकवत् नवरमत्र पञ्चाशद्विमानावाससहस्राणि वक्तव्यानि, अवतंसकाश्चत्वार ईशानवत् , तयथा-अतावतंसकः स्फटिकावतंसकः रजतावतंसक: जातरूपावतंसक: मध्ये लन्तकावतंसकः, आधिपत्यचिन्तायां 'पण्णासाए विमाणावाससयसहस्साणं | पण्णासाए सामाणियसाहस्सीणं चउण्ह य पण्णासाणमायरक्खदेवसाहस्सी' तथाऽभ्यन्तरिकायां पर्षदि द्वे देवसहस्रे मध्यगिकायां चत्वारि बाझायाँ पट्, तथाऽभ्यन्तरिकायां पर्षदि देवानां द्वादश सागरोपमाणि सप्त च पल्योपमानि खितिः मध्यमिकायां द्वादश | सागरोपमाणि षट् च पल्योपमानि बाह्यायां द्वादश सागरोपमाणि पञ्च पल्योपमानि || कहि णं भंते ! महासुकगदेवाणं विमाणा पण्णता? कहि पं भंते ! महासुकागदेवा परिवसन्ति ?, गोयमा! लंतगकप्पस्स उवरि सपक्खं सपडिदिसि बहूई जोयणाई जाब उ-1
प्पइत्ता एत्थ णं महामुकनामे कप्पे पन्नत्ते पाईणपडिणायते उदीणदाहिणविच्छिष्णे पडिपुत्रचंदसंठाणसंठिते' इत्यादि सर्वं ब्रह्मलोकवत् , हानबरमत्र चत्वारिंशद् विमानावाससहस्राणि वक्तव्यानि, अवतंसकाश्चत्वारस्तथैव, तद्यथा-अशोकावतंसकः सप्तपर्णावतंसक: चम्पका
वतंसक: चूतावतंसक: मध्ये शुक्रावतंसकः, आधिपत्यचिन्तायो पत्तालीसाए विमाणावाससहस्साणं चत्तालीसाए सामाणियसाहस्तीणं
दीप अनुक्रम [३२५]
X
~331