________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(वैमानिक)-१], --------------------- मूलं [२०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२०८]
दीप अनुक्रम [३२५]
श्रीजीवा- हस्सीण तथाऽभ्यन्तरिकायां पर्षद्यष्टौ देवसहस्राणि मध्यमिकायां दश बाझायों द्वादश, देवीपर्षदो न वक्तव्याः, तथाऽभ्यन्तरिकाय प्रतिपत्ती जीवाभि. पर्षदि देवानामपश्चमानि सागरोपमाणि पञ्च पल्योपमानि स्थितिः मध्यमिकायाम पञ्चमानि सागरोपमाणि चखारि पल्योप- वैमा० मलयगि- मानि बाह्यायाम पञ्चमानि सागरोपमाणि त्रीणि पल्योपमानि, शेषं शक्रवत् ॥ "कहि णं भंते! माहिंदगदेवाणं विमाणा पन्नता, उद्देशः १ रीयावृत्तिःपदाकहिणं भंते! माहिंदगदेवा परिवसंति ?, गोयमा! ईसाणस्स कप्पस्स उपि सपक्वं सपडिदिसि बहूई जोयणाई जाव उप्पएत्ता देवलोक॥३९१॥
एल्थ ण माहिये कप्पे पणत्ते' इति पूर्ववत् , 'पाईगपडीणायए उईणदाहिणविच्छिन्ने' इत्यादि सर्व शेष सनत्कुमारवनिरवशेष व- पत्स्थितव्यं, नवरमन्त्राष्टौ विमानावासशतसहस्राणि, अवतंसकाश्चत्वार ईशानवत् , तद्यथा-अङ्कावतंसक: स्फटिकावतंसको रजतावतंसको I त्यादि जातरूपावतंसको मध्ये माहेन्द्रावतंसकः । तथाऽऽधिपत्यचिन्तायाम् 'अढण्हं विमाणावाससबसहस्साणं सत्तरीए सामाणियसाहस्सीणं सू०२०८ चटण्हं सत्तरीणं आयरक्खदेवसाहस्सीण इति, तथाऽभ्यन्तरिकायां पर्षदि घडू देवसहस्राणि मध्यमिकायामष्ठौ देवसहस्राणि बाह्यायां दश अभ्यन्तरिकायां पर्षदि देवानामपञ्चमानि सागरोपमाणि पञ्च पल्योपमानि, शेषं सर्व यथा सनत्कुमारस्य ॥ 'कहि णं भंते ! | बंभलोगदेवाणं विमाणा पन्नत्ता? कहि णं भंते ! बंभलोगदेवा परिवसंति?, गोयमा! सणकुमारमाहिंदाणं कप्पा उप्पि सपक्खं सप-] डिदिसिं बहूई जोषणाई जाव उप्पइत्ता एत्थ णं बंभलोगे नाम कप्पे पन्नत्ते पाईणपडिणायए उदीणदाहिणविच्छिन्ने पडिपुण्णचंदसंठाणसंठिए अनिमाली इंगालरासिवण्णा' इति पूर्वबद्भावनीयं शेषं यथा सनत्कुमारस्य तथा वक्तव्यं, नवरमन्त्र चलारि विमा-| नावासशतसहस्राणि, अवतंसका अपि चखारन्तथैव, तद्यथा-अशोकावतंसकः सप्तपर्णावतंसकः पम्पकावतंसकः चूतावतंसक: मध्ये | नहालोकावतंसकः, आधिपत्यचिन्तायामपि 'चउण्डं विमाणावाससयसहस्साणं सट्ठीए सामाणियसाहस्सीणं चउण्ड य सट्ठीणमायर-IN
~330