________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(वैमानिक)-१], --------------------- मूलं [२०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२०८]
दीप अनुक्रम [३२५]
तथा 'भट्ठावीसं विमाणावाससयसहस्सा भवतीति मक्खायं तथा पञ्चावतंसका:-पूर्वस्यामकावतंसको दक्षिणस्यां स्फटिकावतंसक: अपरयां रजतावतंसकः उत्तरस्यां जातरूपावतंसकः मध्ये ईशानावतंसकः, तथा शूलपाणिर्वृषभवाहनः, तथाऽशीते: सामानिकसहस्राणां चतसृणामशीवीनामामरक्षदेवसहस्राणां, तथाऽभ्यन्तरिकायां पर्पदि दश देवसहस्राणि मध्यमिकायां द्वादश बाह्यायां चतुर्दश, तथाऽभ्यन्तरिकायां पर्षदि नब देवीशतानि मध्यमिकायागष्टी देवीशतानि बाह्यायां सप्त देवीशतानि, तथाऽभ्यन्तरिकायां पर्पदि देचानां सप्त पल्योपमानि मध्यमिकायां षट् बाह्यायां पञ्च, तथाऽभ्यन्तरिकायां पर्षदि देवीनां पथ पल्योपमानि मध्यमिकायां चलारि। बाबायां त्रीणि, शेष सर्व शक्रवत् ।। कहि णं भंते ! सर्णकुमाराणं देवाणं विमाणा पन्नत्ता?, कहि णं भंते! सर्णकुमारा देवा परिवसंति?' इति पाठसिद्ध, भगवानाह-गौतम! 'सोहम्मस्स कप्पस्स उप्पि सपक्ख सपडिदिसि बहूई जोयणाई बहूई जोयणसयाई बाई जोयणसहस्साई बहूई जोयणसयसहस्साई बहुईओ जोयणकोडोओ बहूईओ जोयणकोडाकोडिओ उई दूर बीवइत्ता एत्य गं सर्णकुमारे नाम कप्पे पन्नत्ते' इति पाठसिद्ध, नवरं 'सपक्वं सपडिदिसि' समानाः पक्षा:-पूर्वापरदक्षिणोत्तररूपाः पार्था यस्मिन् दूरमुत्पतने तत् सपक्षं 'समानस्य धर्मादिपु चेति समानस्य सभावः, तथा समानाः प्रतिदिशो-विदिशो यत्र तत् सप्रतिदिक् । पाईगपडीणायते उईजदाहिणविच्छिणे' इत्यादि सौधर्मकल्पबन्निरवशेषं वक्तव्यं, नवरं 'वारस विमाणावाससयसहस्सा भवतीति म
खाय'मिति वक्तव्यं, तथा पञ्चानामवतंसकानां मध्ये चत्वारस्त एवाशोकावतंसकादयो मध्ये सनत्कुमारावतंसकः, अप्रमहिष्यो न बउक्तव्यास्तत्र परिगृहीतदेवीनामसम्भवात् , तथा 'सर्णकुमारे कप्पे सर्णकुमारवडेंसए विमाणे सभाए सुहम्माए सणंकुमारंसि सीहास
सि से णं तत्थ बारसहं बिनाणावाससयसहस्त्राणं बावत्तरीए सामाणियसाहस्सीर्ण' तथा 'चउण्हं बाबत्तराणं आयरक्खदेवसा
--
--
जी०६६
~329~