________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(वैमानिक)-१], --------------------- मूलं [२०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[२०८]
दीप अनुक्रम [३२५]
श्रीजीवाजीवाभि० पंच य पलिओचमाई ठिती पण्णत्ता | कहिणं भंते! हेटिमगेवेनगाणं देवाणं विमाणा पण्णता?
प्रतिपत्ती मलयगि-15 कहिणं भंते! हेहिमगवेजगा देवा परिवसंति? जहेव ठाणपए तहेव, एवं मज्झिमगेवजा उच
वैमा० रिमगेविनगा अणुसरा य जाव अहमिंदा नाम ते देवा पणत्ता समणाउसो।। (सू०२०८)॥ उद्देशः१ रीयावृत्तिः पढमो बेमाणियउद्देसओ॥
पपर्दः ॥३९०॥ 'सकस्स णं भंते !' इत्यादि, शक्रस्य भवन्त ! देवेन्द्रस्य देवराजस्य कति पर्षदः प्रज्ञता: ?, भगवानाह-गौतम! तिस्रः पर्षदः प्र- सू०२०८
शप्ताः, तद्यथा- शमिका चण्डा जाता, अभ्यन्तरिका शमिका मध्यमिका चण्डा बाया जाता ॥ 'सकस्स णं भंते ! देविंदस्स | | देवरण्णो अभितरियाए' इत्यादि प्रअषदं सुप्रतीतं, भगवानाह-गौतम! शक्रस्य देवेन्द्रस्य देवराजस्याभ्यन्तरिकायां पर्षदि द्वादश |
देवसहस्राणि प्रज्ञप्तानि मध्यमिकायां चतुर्दश देवसहस्राणि बाह्यायां षोडश देवमहस्राणि, तथाऽभ्यन्तरिकार्या पर्षदि सप्त देवीशतानि मध्यमिकायां षड् देवीशतानि वाह्यायां पच देवीशक्षानि || 'सकस्स णं भंते ! देविंदस्स देवरन्नो अभितरियाए परिसाए दे-18 वाणं केवइ काल' मित्यादि प्रापर्ट सुप्रतीतं, भगवानाह-गौतम! शक्रख देवेन्द्रस्य देवराजस्याभ्यन्तरिकायां पर्षदि पञ्च पल्योप-16 मानि स्थितिः अज्ञप्ता, मध्यमिकायां चत्वारि पल्योपमानि, बाह्मायां पर्षदि त्रीणि पल्योपमानि, तथाऽभ्यन्तरिकायां पर्षदि देवीनां | त्रीणि पल्योपमानि स्थितिः प्रजमा, मध्यमिकायर्या द्वे पल्योपमे, बाह्यायामेकं पल्योपमं । 'से केणद्वेणं भंते! एवं वुचति सकस्सx देवेंदस्स देवरन्नो तओ परिसाओं' इत्यादि सकलमपि सूत्रं चमरवक्तव्यतायामिव भावनीयम् ।। 'कहिणं भंते ! ईसाणगदेवाणं है। विमाणा पण्णता? कहि णं भंते! ईसाणगदेवा परिवति' इत्यादि सर्व सौधर्मचद्वक्तव्यं नवरं मंदरस्स पब्बयस्स उत्तरेण
~328~