________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(वैमानिक)-२], --------------------- मूलं [२०९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
NI वैमा०
प्रत सूत्रांक
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः ॥३९४॥
[२०९]
दीप अनुक्रम [३२६]
अधुएसु णं भंते ! कप्पेसु पुच्छा, ओवासंतरपइट्ठिया । गेविजविमाणपुढवीणं पुच्छा, गोयमा!
प्रतिपत्तौ ____ओवासंतरपइडिया । अणुत्तरोक्वाइयपुच्छा ओवासंतरपइडिया ॥ (सू० २०९)
'सोहम्मीसाणेसु णं भंते' इत्यादि सौधर्मशानयोः, सूत्रे द्विवचनेऽपि बहुवचनं प्राकृतलात् , उक्तश्च-बहुपयणेण दुषया उद्देशा१ छट्टिविभत्तीऍ भन्नइ चउत्थी । जह हत्था तह पाया नमोऽत्थु देवाहिदेवाणं ॥ १॥"[बहुवचनेन द्विवचनं षष्ठीविभक्त्या भण्वते च-18 तुर्थी । यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः ॥ १॥] भदन्त ! कल्पयोर्विमानपृथिवी "किंप्रतिष्ठिता' कस्मिन् प्रतिष्ठिता है। | धार -किमानया किमाधारेत्यर्थः प्रज्ञप्ता?, भगवानाह-गौतम! धनोदधिप्रतिष्ठिता प्रज्ञता, एवं सनत्कुमारमाहेन्द्रेपु धनवातप्रतिष्ठिता, सू०२०९ ब्रह्मालोकेऽपि धनवातप्रतिष्ठिता, लान्तके 'तदुभयप्रतिष्ठिता' घनोदधिधनवानप्रतिष्ठिता, महाशुक्रसहस्रारयोरपि तदुभयप्रतिष्ठिता, | विमानपुआनतप्राणवारणाच्युते जयकाशान्तरप्रतिष्ठिता-आकाशप्रतिष्ठिता, एवं प्रैत्रेयकविमानपृथिवी अनुत्तरविमानपृथिवी च, उक्तञ्च- थ्वीबाहल्यं "धणोदहिपइहाणा सुरभवणा दोसु होति कप्पेसु । तिसु वायपइट्टाणा तदुभयपइडिया तीसु ॥ १॥ तेण परं उवरिमगा आगास-121
सू० २१० तरपइट्ठिया सब्वे । एस पइट्ठाणविही उड़े लोए विमाणाणं ॥२॥" अधुना पृथिवीथाहल्यप्रतिपादनार्थमाह
सोहम्मीसाणकप्पेसु विमाणपुढवी केवइयं बाहल्लेणं पण्णत्ता?, गोयमा! सत्तावीसं जोयणसयाई याहल्लेणं पण्णत्ता, एवं पुच्छा, सणकुमारमाहिंदेसु छब्बीसं जोयणसयाई । बंभलंतए पंचवीसं । महासुकसहस्सारसु चउचीसं । आणयपाणयारणाचुएसु तेवीसं सयाई । गेचिजवि.
|| ३९४॥ माणपुढवी पावीसं । अणुत्तरविमाणपुढवी एकवीसं जोयणसपाई पाहल्लेणं ॥ (सू०२१०)
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-वैमानिकदेवाधिकारस्य उद्देश: २ इति वर्तते, तत् स्थाने मुद्रण-दोषात् उद्देश: । इति मुद्रितं
~336~