SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति: [३], ---------------------- उद्देशक: [(वैमानिक)-१], --------------------- मूलं [२०७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२०७] दीप अनुक्रम [३२४] माने यस्य वशे सन्ति स मघवान् , पाको नाम बलवान् रिपुः स शिष्यते--निराक्रियते येन स पाकशासनः, दक्षिणाईलोका-1 धिपतिः मेरोदक्षिणत: सर्वस्यापि तदाभाव्यत्वात् , द्वात्रिंशद्विमानावासशतसहस्राधिपतिः, सौधर्म कल्पे एतावतो पिमानापासघातसहस्राणां भावात, ऐरावणवाहनः, ऐरावणनानो गजपतेस्तद्वाहनस्य भावात् , सुरेन्द्रः सौधर्मवासिनां सुराणां सर्वेषामपि तदाशावतिवात, 'अरयंवरवत्थधरे' इति अरनांसि-रजोरहितानि स्वच्छतया अम्बरवद् अम्बराणि वस्त्राणि धारयतीति अरजोऽम्बरवस्त्रधरः, 'आलइयमालमउडे' इति माला च मुकुटश्च मालामुकुट आलिङ्गितं-आधिद्धं मालामुकुट येन स नालिङ्गितमालामुकुटः, कृतकण्ठेमाल आविद्धशिरसिमुकुट इति भावः, 'नवहेमचारुचित्तचंचल कुण्डल विलिहिज्जमाणगंडे' नवमिव-प्रत्यममिव हेम यत्र ते नबहेमनी नवहेमभ्यां चारुचित्राभ्यां चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ यस्य स तथा, 'महिदिए जाब दसदिसाओ उज्जोवेमाणे पभासेमाणे' अत्र यावत्करणात् 'महजईए महाबले महायसे' इत्यादि पूर्वोक्तपरिग्रहः, सौधर्मे कसे सौधर्मावतंसके विमाने सभायां सुधर्मायां शके सिंहासने से णं तत्थ बत्तीसाए' इत्यादि स तत्र द्वात्रिंशतो विमानावासशतसहस्राणां चतुरशीतेः सामानिकसहस्राणां त्रयविंशतस्रायविंशकानां चतुर्णा लोकपालानामष्टानामप्रमहिषीणां सपरिवाराणां तिसृणां पर्षदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां चतमृणां चतुरशीतीनामामरक्षदेवसहस्राणां अन्वेषां च बहूनां सौधर्मकल्पवासिनां वैमानिकानां देवानां पेनी च आहेब जाव दिव्वाई भोगभोगाई मुंजमाणे विहरई' अत्र यावत्करणात् 'पोरेवचं सामित्तं भट्टित्त'मित्यादि परिग्रहः ॥ सकस्स णं भंते ! देविंदस्स देवरन्नो कति परिसाओ पन्नत्ताओ?, गोयमा तओ परिसाओ पपणसाओ, तंजहा-समिता चंडा जाता, अभितरिया समिया मज्झिमिया चंडा बाहिरिया जाता ~323
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy