SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [२०७] दीप अनुक्रम [३२४] [भाग-१७] “जीवाजीवाभिगम" उपांगसूत्र- ३ / २ ( मूलं + वृत्तिः) प्रतिपत्ति: [३], ------ उद्देशकः [(वैमानिक)- १], - मूलं [२०७] पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि प्रणीता वृत्तिः श्रीजीवा जीवाभि० मलयगि यावृत्तिः ॥ ३८७ ॥ - - दिपरिग्रहः || 'तत्थ णमित्यादि, 'तत्थ ण'मिति पूर्ववत्, सौधर्मकल्पे द्वात्रिंशद् विमानावासशतसहस्राणि भवन्तीत्याख्यातं मया शेपैश्व तीर्थकृद्भिः ॥ 'ते णं विमाणा' इत्यादि, तानि विमानानि सर्वासना रत्नमयानि अच्छानि यावत्प्रतिरूपाणि अत्रापि यावत्करणात् 'सण्हा लव्हा घट्टा मट्ठा' इत्यादिपरिग्रहः ॥ 'तेसि ण' मित्यादि तेषां विमानानां बहुमध्ये पञ्चावतंसका विमानावतंसकाः प्रज्ञप्ताः, तद्यथा' - 'असोगबर्डिसए' इति, पूर्वस्यां दिशि अशोकावतंसकः दक्षिणस्यां सप्तपर्णावतंसकः अपरस्यां चम्पकावतंसकः उत्तरस्यां चूतावतंसकः मध्ये तेषां सौधर्मावतंसकः ॥ 'ते णं वडेंसया' इत्यादि ते पञ्चाप्यवतंसकाः सर्वासना रत्नमया अच्छा यावत्प्रतिरूपाः, अत्रापि यावत्करणात् 'सन्हा उण्हा घट्टा मट्ठा' इत्यादिपरिग्रहः । 'एत्थ णमित्यादि, 'अत्र' एतेषु द्वात्रिंशत्शतसहस्रसत्येषु विमानेषु बहवः सौधर्मका:- सौधर्मा एव सौधर्म्मका देवाः परिवसन्ति 'महिडिया जान दस दिसाओ उज्जोवेमाणा' अत्र यावत्करणात् 'महायसा महाबला महाणुभागा महासोक्खा हारविराइयवच्छा' इत्यादिप्रागुक्तपरिग्रहः, 'ते णं तत्थ साणं साणं विमाणाणं साणं साणं सामाणियाणं साणं साणं अग्गमहिसीणं साणं साणं परिमाणं साणं २ अणियाणं साणं २ अणियाहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं जाव विहरंति' सुगमं ॥ 'सके य एत्थ' इत्यादि, अत्र - एतस्मिन् सौधर्मे कल्पे शक्रः शकनात् शक्रो देवेन्द्रो देवराजः परिवसति, स च कथम्भूतः १ इत्याह- 'वज्रपाणि: ' व पाणावस्य वज्रपाणि: असुरपुरदारणात् पुरन्दरः, 'सयकऊ' इति शतं क्रतूनां प्रतिमानां - अभिग्रहविशेषाणां श्रमणोपासकपञ्चमप्रतिमरूपाणां कार्त्तिकश्रेष्ठिभवापेक्षया यस्य स शतक्रतुः, 'सहस्वक्खे' इति सहस्रमणां यस्यासौ सहस्राक्षः, इन्द्रस्य हि किल मत्रिणां पञ्च शतान्यालना सह परिपूर्णानि सन्ति तदीयानामक्ष्णामिन्द्रप्रयोजनव्यापृतत्वाद् इन्द्रसम्बन्धीनि विवक्षितानीति सहस्राक्षलं, 'मघवं' इति मघा-म For P&P Cy ~ 322 ~ ३ प्रतिपत्तौ वैमानि० उद्देशः १ वैमानिक देवाः सू० २०७ ॥ ३८७ ॥
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy