________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------उद्देशक: [(वैमानिक)-१], --------------------- मूलं [२०७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
444
[२०७]
विश्वेण संठाणेणं दिवाए इड्डीए दिवाए जुईए दिवाए पभाए दिव्वाए छायाए दिवाए अञ्चीए दिव्वेणं तेएणं दिनाए लेसाए दस दिसाभो जोवेमाणा' इति प्रागुक्तासुरकुमारवन्नेतन्यम् ॥'ते णं तत्थ साणं साण'मित्यादि, ते वैमानिका देवाः शक्रादयोऽ-1 च्युतपर्यवसानास्तत्र स्वस्खकल्पे स्वेषां स्वेषां विमानावासशतसहस्राणां खेषां स्वेषां सामानिकसहस्राणां खेषां स्वेषां त्रायशिकानां खेषां तेषां लोकपालानां स्वासां खासामपमहिषीणां सपरिवाराणां खासा २ पर्षदां स्वेषां स्वेषामनीकानां खेषां खेषामनीकाधिपतीनां
खेषां खेषामामरक्षदेवसहस्राणां, अन्येषां च बहूनां देवानां देवीनां च 'आहेवचं पोरेवचं सामित्तं भट्टितं महबरगतं आणाईसरसे-| दाणापर्ण कारेमाणा पालेमाणा महयाहयनहगीयवाइयततीतलतालतुडियघणमुइंगपडुप्पबाइयरवेणं दिव्बाई भोगभोगाई मुंजमाणा वि
हरंती'ति ॥ 'कहि णं भंते!' इत्यादि, क भदन्त! सौधर्मकदेवानां विमानानि प्रज्ञप्तानि?, तथा क भदन्त ! सौधर्मकल्पदेवाः परि-1 वसन्ति ?, भगवानाह-गौतम! 'जम्बुद्दीवे दीवे मंदरस्स पब्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमि-1 भागाओ उई चंदिमसूरिमगहणक्खत्ततारारूवाणं बहूणि जोयणाई बहूणि जोवणसयाई बहूणि जोवणसहस्साई बहणि जोयणसय-13 सहस्साई उई दूर उत्पइत्ता' इति प्राग्वत्, 'पत्थ ण' 'अत्र' एतस्मिन् सार्द्धरजपलक्षिते क्षेत्रे सौधर्मो नाम कल्पः प्राप्तः, सच| प्राचीनापाचीनायत उदग्दक्षिणविस्तीर्णः अर्द्धचन्द्रसंस्थानसंस्थित: मेरोदक्षिणतस्तस्य भावात् , 'अर्चिाली' भीषि-किरणालेषा माला अधिर्माला सा अस्यास्तीति अचिर्माली सर्वतः किरणमालापरिवृत इत्यर्थः, एतदेवोपमया द्रढयति-दझालराशिवर्णाभिः प्रभाभिः पनरागादिसम्बन्धिनीभिर्जाज्वल्यमानतया देदीप्यमानाङ्गारराशिवर्णाभप्रभाणां अत्यन्तोत्कटतवा साक्षावकारराशिरिख मल-1 नवभासत इति भावः, असोया योजनकोटाकोटयः परिक्षेपेण सर्वासना रत्नमयोऽच्छः, यावत्करणात् 'सण्हे लण्हे घटे महे' इत्या
दीप अनुक्रम [३२४]
~321