SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति: [३], ---------------------- उद्देशक: [(ज्योतिष्क)], --------------------- मूलं [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक प्रतिपत्ती ज्यो. उद्देशः २ | चन्द्रादे स्थितिः सू० २०५ अल्पवहुत्वं सू०२०६ [२०५] श्रीजीया- च्यानि, नवरं सूर्यविमाने देवानां जघन्यतश्चतुर्भागपल्योपममुस्कर्षत: पल्पोपमं वर्षसहस्राभ्यधिक, देवीनां जघन्यतश्चतुर्भागपल्योप- बीवाभि ममुत्कर्षतोऽर्द्धपल्योपमं पञ्चभिर्वर्षशतैरभ्यधिक, प्रहबिमानदेवानां जघन्यतश्चतुर्भागपल्योपममुत्कर्षतः परिपूर्ण पल्योपम, देवीनां उत्कृ- मलयगि- मर्धपल्योपमं जघन्येन चतुर्भागपल्योपम, नक्षत्रविमाने देवानां जघन्यतश्चतुर्भागपल्योपममुत्कर्षतोऽर्द्धपल्योपम, देवीनां उत्कृष्टतोऽ- रीयावृत्तिःधिकचतुर्भागपल्योपमं जघन्येन चतुर्भागपल्योपम, ताराबिमाने जघन्येनाष्टभागपल्योपममुत्कर्षतचतुर्भागपल्योपर्म, देवीनां जघन्य तोऽष्टभागपल्योपममुत्कर्षतः सातिरेकमष्टभागपल्योपममिति ॥ एतेसि णं भंते! चंदिमसूरियगहणक्षत्सतारारूवाणं कयरेशहितो अप्पा चा पहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! चंदिमसूरिया एते णं दोषिणवि तुल्ला सम्वत्थोवा संखेजगुणा णक्खत्ता संखेजगुणा गहा संखेजगुणाओ तारगाओ ॥ (सू०२०६) जोइसुद्देसओ समत्तो॥ 'एतेसि णं भंते !' इत्यादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां कतरे कतरेभ्योऽस्पा: कतरे कतरेभ्यो बहुका था? कतरे कतरैस्तुल्या:?, अत्र विभक्तिपरिणामेन तृतीया व्याख्येया, कतरे कतरेभ्यो विशेषाधिका:, भगवानाह-गौतम! चन्द्रसूर्यो। एते दयेऽपि परस्परं तुल्याः, प्रतिद्वीपं प्रतिसमुद्रं चन्द्रसूर्याणां समसयाकलात् , शेषेभ्यो ग्रहादिभ्यः सर्वेऽपि स्तोकाः, तेभ्यो नदक्षत्राणि सोयगुणानि अष्टाविंशतिगुणत्वात् , तेभ्योऽपि ग्रहाः सहयेयगुणा: सातिरेकत्रिगुणत्वात् , तेभ्योऽपि तारा: सहमेयगुणाः प्रभूतकोटीकोटीगुणत्वात् ।। इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां चतुर्थप्रतिपत्तौ ज्योतिषोदेशकः समाप्तः ।। दीप अनुक्रम [३२२] CAKACCE -- अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-ज्योतिष्कदेवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्, ~318~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy