________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति: [३], ---------------------- उद्देशक: [(ज्योतिष्क)], --------------------- मूलं [२०१-२०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
- St
प्रत सूत्रांक [२०१-२०४]
ट्राभिरममहिषीभिः सपरिवारामिस्तिमृभिः पद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः पोडशभिरामरक्षकदेवसहरन्यैश्च बहुभि
ज्योतिषैर्देवैर्देवीभिश्च साई संपरिवृतः 'महयाहयेयादि पूर्ववत् यावदिन्यान् भोगभोगान् भुखानो विदर्तुमिति, न पुन: 'मैथुनप्रत्यय' मैथुननिमित्तं दिव्यान् स्पर्शादीन भुजानो विहन्तुं प्रभुरिति ॥ 'सूरस्स णं भंते।' इत्यादि, सूरस्थ भदन्त ! ज्योतिषेन्द्रस्य ज्योतिपराजस्य कति अनमहिष्यः प्रज्ञाप्ताः १, भगवानाह-गौतम! चतस्रोऽप्रमहिष्यः प्राप्ताः, तबधा-सूर्यप्रभा आतपाभा अधिर्माली | प्रभक्तरा । 'तत्थ णं एगमेगाए देवीए' इत्यादि चन्द्रवत्तावद्वक्तव्यं यावत् 'नो चेव णं मेहुणवत्तिय' नवरं सूर्यावतंसके विमाने |
सूर्ये सिंहासने इति वक्तव्यं, शेषं तथैव ।।। X चंदविमाणे णं भंते! देवाणं केवतियं कालं ठिती पण्णत्ता, एवं जहा ठितीपए तहा भाणियब्बा
जाव ताराणं ।। (सू०२०५) 'चंदविमाणे णे भंते!' इत्यादि, चन्द्रविमाने भदन्त! देवानां कियन्तं कालं स्थितिः ?, भगवानाह-गीतम! जघन्येन चतुर्भागपल्योपम-चतुर्भागः पस्योपमस्य चतुर्भागपल्योपममर्द्धपिप्पलीवत्, अत्रापि चिरन्तनव्याकरणेऽयं समासः, यदिवा चतुर्भागमात्र पल्योपमं चतुर्भागपल्योपममिति विशेषणसमासः पल्योपमस्य चतुर्भाग इत्यर्थः, उत्कर्षत: पल्योपमं वर्षशतसहस्राभ्यधिक, चन्द्रविमाने हि चन्द्रदेव उत्पद्यते अन्ये च तत्सामानिकामरक्षादवः, तत्रामरक्षादीनां यथोक्ता जघन्या स्थितिः उत्कृष्टा चन्द्रमा तत्सामानिकानां वा । 'चंदविमाणे णं भंते!' इत्यादि, चन्द्रविमाने भदन्त ! देवीनां कियन्तं कालं खितिः प्रज्ञप्ता?, भगवानाह-गौतम! जघन्येन चतुर्भागपल्योपममुत्कर्षतः पल्योपमा पञ्चाशता वर्षसहस्रैरभ्यधिक । एवं सूर्यादिविमानविषयाण्यपि स्थितिसूत्राणि वा
दीप अनुक्रम [३१८-३२१]
जी. ६५
~317~