SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [२०१ -२०४] दीप अनुक्रम [३१८ -३२१] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) प्रतिपत्ति: [ ३ ], ------- उद्देशक: [ ( ज्योतिष्क)], - मूलं [२०१-२०४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः ॥ ३८४ ॥ तद्यथा चन्द्रप्रभा १ 'दोसिणाभा' इति ज्योत्स्नाभा २ अर्चिर्माली ३ प्रभङ्करा ४ | 'तत्थ ण'मित्यादि, 'तत्र' तासु चतसृषु अप्र| महिषीषु मध्ये एकैकस्या देव्याश्रवारि २ देवीसहस्राणि परिवारः प्रज्ञप्तः किमुक्तं भवति ?- एकैकाऽयमहिषी चतुण २ देवीसहस्राणां पट्टराझी, एकैब सा इत्थम्भूताऽयमहिषी परिवारावसरे तथाविधां ज्योतिष्कराजचन्द्रदेवेच्छामुपलभ्य प्रभुरन्यानि आलसमानरूपाणि चत्वारि देवीसहस्राणि विकुर्वितुं स्वाभाविकानि पुनः 'एवमेव' उक्तप्रकारेणैव 'सपूर्वापरेण' पूर्वापरमीलनेन पोडश [प्र थाम् ११५०० ] देवीसहस्राणि चन्द्रदेवस्य भवन्ति, 'सेत्तं तुडिए' तदेतावत् 'तुटिकम्' अन्तःपुरम् आह चूर्णिकृत् – 'तुटिकमन्तःपुरमुपदिश्यते' इति ॥ 'पभू णं भंते!' इत्यादि, प्रभुर्भदन्त ! चन्द्रो ज्योतिषेन्द्रो ज्योतिपराजश्चन्द्रावतंस के विमाने सभायां ५ सुधर्मायां चन्द्रे सिंहासने 'तुटिकेन' अन्तःपुरेण सार्द्धं दिव्यान् भोगभोगान् सुखमानः 'विहर्तुम्' आसितुम् ? भगवानाह गोतम ! नायमर्थः समर्थः । अत्रैव कारणं पृच्छति' से केणट्टेणमित्यादि तदेव, भगवानाह - गौतम ! चन्द्रस्य ज्योतिषेन्द्रस्य ज्योति - पराजस्य चन्द्रावतंस के विमाने सभायां सुधर्मायां माणवकचैत्यस्तम्भे वज्रमयेषु गोलवृत्तसमुद्रकेषु तेषु च यथा तिष्ठन्ति तथा विज| यराजधानीगत सुधर्मांसभायामिव द्रष्टव्यं वहूनि जिनसक्थीनि संनिक्षिप्तानि तिष्ठन्ति यानि सूत्रे खीलनिर्देश: प्राकृतत्वात् चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्य अर्चनीयानि पुष्पादिभिर्वन्दनीयानि विशिषैः स्तोत्रैः स्तोतव्यानि पूजनीयानि वस्त्रादिभिः स त्कारणीयानि आदरप्रतिपत्त्या सन्माननीयानि जिनोचितप्रतिपश्या कल्याणं मङ्गलं दैवतं चैत्यमिति पर्युपासनीयानि, 'तासिं पणिहाए' इति तेषां प्रणिधया तान्याश्रित्य नो प्रभुश्चन्द्रो ज्योतिषराजश्चन्द्रावतंस के विमाने यावद्विहर्तुमिति । 'पभू णं गोयमा' इत्यादि, प्रभुगतम ! चन्द्रो ज्योतिषेन्द्रो ज्योतिषराजञ्चन्द्रावतंस के विमाने सभायां सुधर्मायां चन्द्रसिंहासने चतुर्भिः सामानिकसह सैश्चतसृ ३ प्रतिपत्ती तारान्तरं त्रुटिकं अमैथुनं सूर्यादिदेव्यः उद्देशः २ [सू०२०१२०४ ~316~ ॥ ३८४ ॥ For P&Pealise Cnly अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - ज्योतिष्कदेवाधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्, my w
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy