________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(वैमानिक)-१], --------------------- मूलं [२०७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
न्
[२०७]
दीप अनुक्रम [३२४]
उक्ता ज्योतिषवक्तव्यता, सम्प्रति वैमानिकवक्तव्यतामाह
कहि ण भंते! घेमाणियाणं देवाणं विमाणा पण्णत्ता?, कहिणं भंते! वेमाणिया देवा परिषसंति?, जहा ठाणपदे तहा सव्वं भाणियन्वं णवरं परिसाओ भाणितव्याओ जाव सुके, अन्नेसिं
च बहण सोधम्मकप्पवासीणं देवाण य देवीण य जाव विहरंति ॥ (सू०२०७) 'कहि णं भंते ! वेमाणियाण मित्यादि, क भदन्त ! वैमानिकानां देवानां विमानानि प्रज्ञप्तानि ?, तथा क भदन्त ! वैमानिका देवाः | परिवसन्ति ?, भगवानाह-गौतम! अस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद् भूमिभागाद् रुषकोपलक्षितादिति भावः अर्द्ध चन्द्रसूर्यप्रहनक्षत्रतारारूपाणामप्युपरि बहूनि योजनानि बहूनि योजनशतानि बहूनि योजनसहस्राणि बहूनि योजनशतसहस्राणि बहीयोजनकोटी-11 कोटी: ऊर्दू, दूरमुरप्लुत्य-चुला गत्वा, एतञ्च सार्द्धरजपलक्षणं, तथा चोक्तम्- सोहम्मंमि दिवडा अट्टाइजा य रज्जु माहिदे । बंभंमि | अद्धपंचम छ अथुए सत्त लोगते ।। १॥ [ सौधर्मे सार्थ सार्धे द्वे रजू माहेन्द्रे । ब्रह्मदेवलोके अर्धपञ्चमा: षड् अच्युते सप्त लोकान्ते ॥ १ ॥] 'एत्थ णमित्यादि, 'अत्र' एतस्मिन् सार्द्धरजूपलक्षिते क्षेत्रे ईषत्प्रारभारादर्वाक् सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकला-1 |न्तकशुक्रसहस्रारानतप्राणतारणाच्युतत्रैवेयकानुत्तरेषु स्थानेषु 'अत्र' एतस्मिन् वैमानिकानां चतुरशीतिर्विमानावासशतसहस्राणि सप्तनवतिः सहस्राणि त्रयोविंशतिर्विमानानि ८४९७०२३ भवन्तीत्याख्यातानि, इयं च सवा-बत्तीसअट्ठवीसा बारसअट्ठ चउरो सबसहस्सा" इत्यादिसङ्ख्यापरिमीलनेन भावनीया ।। 'ते णं विमाणा' इत्यादि, तानि विमानानि सर्वरबमयानि 'अच्छा सहा लहा। घट्टा मट्ठा नीरया निम्मला निप्पंका निकंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणिज्जा अभिरूवा पडिरूवा ।
तृतीय-प्रतिपत्तौ ज्योतिष्क-उद्देशक: परिसमाप्त: अथ वैमानिक-उद्देशक: (१) आरब्ध:
~319~