________________
आगम
(१४)
प्रत
सूत्रांक
[१९८]
दीप
अनुक्रम [३१५]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) प्रतिपत्ति: [ ३ ],
----- उद्देशकः [(ज्योतिष्क)],
मूलं [१९८ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र [१४] उपांगसूत्र -[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवा
जीवामि० मलयगि
रीयावृत्तिः
॥ ३८१ ॥
Ja Ein
लंघणवग्गणधावणधारणतिवइजईणसिक्खितगईणं सण्णतपासाणं लतलामगलायवर भूसणाणं संणयपासाणं संगतपासाणं सुजायपासाणं मितमायितपीणरयपासाणं झसविहगसुजातकुच्छीणं पीणपीवरवहितसुसंठितकडीणं ओलंबपल्बलक्खणपमाणजु तपसत्थरमणिज्जवालगंडाणं तणुसुमसुजायणिद्धलोमच्छविधराणं मिडविसयपसत्थसुहुमलक्खणधिकिष्ण के सरबालिघराणं ललियस विलासगति (ललं तथासगल) लाडवरभूसणाणं मुहमंडगोलचमरथासगपरिमंडियकडीणं तवणिजखुराणं तवणिज्जजीहाणं तवणिजतालुयाणं तवणिजजोत्तगजोतियाणं कामगमाणं पीतिगमाणं मणोगमाणं मणोरमाणं मणोहराणं अमितगतीणं अमिघवलवीरियपुरिसयारपरक माणं महया हयहेसियकिलकिलाइयरवेण महुरेणं मणहरेण य पूरेंता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ हयख्वधारीणं उत्तरिल्लं वाहं परिवर्हति ॥ एवं सुरविमाणस्सवि पुच्छा, गोयमा ! सोलस देवसाहस्सीओ परिवहति पुष्वकमेणं ॥ एवं गहविमाणस्सवि पुच्छा, गोमा ! अट्ट देवसाहसीओ परिवर्हति पुष्वकमेणं, दो देवाणं साहस्सीओ पुरथिमिल्लं बाह परिबर्हति दो देवाणं साहस्सीओ दक्खिणिलं दो देवाणं साहस्सीओ पचत्थिमं दो देवसाहस्सी धारीणं उतरलं बाहं परिवहति ॥ एवं णक्खत्तविमाणस्सवि पुच्छा, गोयमा ! चसारि
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - ज्योतिष्कदेवाधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्,
~ 310~
३ प्रतिपतौ
चन्द्रादिवाहनानि
उद्देशः २
सू० १९८
॥ ३८१ ॥