________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(ज्योतिष्क)], --------------------- मूलं [१९८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१९८]
CRACONGRACK
दीप
कुच्छीणं पसत्थणिद्धमधुगुलितभिसंतपिंगलक्खाणं विसालपीवरोरुपडिपुषणविष उखंधाणं बद्दपडिपुण्णविपुलकवोलकलिताणं घणणिचितसुबद्धलक्खणुण्णतईसिआणयवसभोट्ठाणं चंकमितललितपुलियचकवालचवलगचितगतीणं पीवरोरुवाहियसुसंठितकडीणं ओलंबपलंबलक्खणपमाणजुत्तपसस्थरमणिजवालगंडाणं समखुरवालधाणीणं समलिहिततिक्खग्गसिंगाणं तणुसुहुमसुजातणिद्धलोमच्छविधराणं उवचितमंसलविसालपडिपुण्णखुद्दपमुहपुंडराणं (खंधपएससुंदराण) वेरुलियभिसंतकडक्खसुणिरिक्खणाणं जुत्तप्पमाणप्पधाणलक्षणपसत्थरमणिजगग्गरगलसोभिताणं घग्घरगसुबद्धकण्ठपरिमंडियाणं नाणामणिकणगरयणघण्टवेयच्छगसुकयरतियमालियाणं वरघंटागलगलियसोभंतसस्सिरीयाणं पउमुप्पलभसलसुरभिमालाविभूसिताणं वहरखुराण विविधविखुराणं फालियामयदंताणं तवणिजजीहाणं तवणिज्जतालुयाणं तवणिजजोत्तगसुजोत्तियाण कामकमाणं पीतिकमाणं मणोगमाणं मणोरमाण मणोहराणं अमितगतीणं अमियबलचीरियपुरिसपारपरकमाणं महया गंभीरगज्जियरवेणं मधुरेण मणहरेण य पूरेता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ वसभरूवधारिणं देवाणं पचस्थिमिहलं वाई परिवहति । चंदविमाणस्स णं उत्सरेणं सेयाणं सुभगार्ण सुप्पभाणं जचाणतरमल्लिहायणाणं हरिमेलामदुलमल्लियच्छाणं घणणिचितमुबद्धलक्खणुण्णताचंकमि (चंचुचि) यललियपुलियचलचवलचंचलगतीर्ण
अनुक्रम [३१५]
~309~