________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति: [३], ---------------------- उद्देशक: [(ज्योतिष्क)], --------------------- मूलं [१९८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
३प्रतिपत्ती चन्द्रादिवाहनानि का उद्देशः२
सू० १९८
[१९८]
दीप
त्तसुरत्तपउमप्पकासाणं अक्षुण्णयगुणा (मुहा) णं तवणिजविसालचंचल चलंतचवलकपणविमलुजलाणं मधुवणभिसंतणिपिंगलपत्तलतिवण्णमणिरयणलोयणाणं अन्भुग्गतमउलमल्लियाणं धवलसरिससंठितणिब्बणदढकसिणफालियामयसुजायदंतमुसलोवसोभिताणं कंचणकोसीपविहृदंतग्गविमलमणिरयणरुहरपेरंतचित्तरूवगविरापिताणं तवणिजविसालतिलगपमुहपरिमंडिताणं णाणामणिरयणमुद्धगेवेजबहगलयवरभूसणाणं बेरुलियविचित्तदरणिम्मलवइरामयतिक्खलढअंकुसकुंभजुयलतरोदियाणं तवणिजसुबद्धकच्छदप्पियवलुद्धराणं जंबूणयविमलघणमंडलवइरामयलालाललियतालणाणामणिरयणघण्टपासगरयतामघरजूबद्धलंबितघंटाजुयलमहरसरमणहराणं अल्लीणपमाणजुत्तवहियसुजातलक्खणपसत्थतवणिजवालगत्तपरिपुच्छणाणं उयवियपडिपुपणकुम्मचलणलहुविकमाणं अंकामयणक्खाणं तवणिज्जतालुयाणं तवणिजजीहाणं तवणिजजोसगसुजोतियाणं कामकमाणं पीतिकमाणं मणोगमाणं मणोरमाणं मणोहराणं अमियगतीणं अमियबलवीरियपुरिसकारपरकमाणं महया गंभीरगुलगुलाइयरवेणं महुरेणं मणहरेणं पूरेन्ता अंबरं दिसाओ यसोभयंता च सारि देवसाहस्सीओ गयरूवधारीणं देवाणं दक्खिणिल्लं पाहं परिवहति । चंदविमाणस्स णं पचत्थिमेणं सेताणं सुभगाणं सुप्पभाणं चंकमियललियपुलितचलचवलककुदसालीणं सण्णयपासाणं संगयपासाणं सुजायपासाणं मियमाइतपीणरइतपासाणं झसविहगसुजात
अनुक्रम [३१५]
॥३८
॥
W
atrayam
भत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-ज्योतिष्कदेवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्,
~308~