________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति: [३], ---------------------- उद्देशक: [(ज्योतिष्क)], --------------------- मूलं [१९७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
य
प्रत सूत्रांक [१९७]
दीप अनुक्रम [३१४]
णामड़योजन, गल्यूतं नक्षत्राणां, सर्वोत्कृष्टायास्ताराया भर्द्धकोशः, जघन्यायाः पञ्चधनु:शसानि, विष्कम्भार्द्धवाहल्याच भवन्ति सवें सूर्यादयो नृलोके" इति ॥
चंदविमाणे णं भंते ! कति देवसाहस्सीओ परिवहति?, गोयमा! चंदविमाणस्स णं पुरच्छिमेणं. सेयाणं सुभगाणं मुप्पभाणं संखतलविमलनिम्मलदधिघणगोखीरफेणरयषणिगरप्पगासाणं (महुगुलियपिंगलक्खाण) थिरलट्ठ [पउह] वदृषीवरसुसिलिट्ठसुविसिट्ठतिक्खदादाविडंबितमुहाणं रतुप्पलपत्तमउयसुकुमालतालुजीहाणं पिसत्थसत्यवेरुलियभिसंतकक्कडनहाणं] विसालपीवरोरुपडिपुषणविउलखंधाणं मिउविसयपसत्वसुहुमलक्खणविच्छिण्णकेसरसडोषसोभिताणं चंकमितललियपुलितधवलगवितगतीणं उस्सियसुणिम्मियसुजायअप्फोडियणंगूलाणं वइरामयणक्खाणं बइरामयदन्ताणं बयरामयदाढाणं तवणिजजीहाणं तवणिज्जतालुयाणं तवणिजजोत्तगसुजोतितार्ण कामगमाणं पीतिगमाणं मणोगमाणं मणोरमाणं मणोहराणं अमियगतीणं अमियबलवीरियपुरिसकारपरकमाणं महता अपफोडियसीहनातीयबोलकलयलरवेणं महुरेण मणहरेण य पूरिता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ सीहरूवधारिणं देवाणं पुरच्छिमिल्लं बाहं परिवहति । चंदविमाणस्स णं दक्षिणेण सेयाण सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधियणगोखीरफेणरययणियरप्पगासाणं वइरामयकुंभजुयलमुहितपीवरवरवहरसोंडवट्टियदि
~307~