________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(ज्योतिष्क)], --------------------- मूलं [१९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः
प्रतिपसी चन्द्रादिसंस्थानायामादि उद्देशः२ सू०१९७
[१९७
दीप अनुक्रम [३१४]
शिखरं यस्य वत् मणिकनकस्तूरिकाकं, तभा विकसितानि यानि शवपत्राषि पुण्डरीकाणि च द्वारादौ प्रतिकृतिलेन स्थितानि तिल- काश्च-मित्यादिषु पुण्ड्राणि रत्नमयाचार्द्धचन्द्रा द्वारादिपु तैभित्रं विकसितशतपनपुण्डरीकतिलकरत्नाईचन्द्रचित्रम् , 'अंतो बहिं च सण्हे इत्यादि अञ्चनपर्वतोपरिसिद्धायतनद्वारवत् , 'एवं सूरविमाणेवी'त्यादि, एवं-चन्द्रविमानमिव सूर्यविमानमपि वक्तव्यं महविमानमपि | नक्षत्रविमानमपि ताराविमानमपि, ज्योतिर्विमानानां प्राय एकरूपलात् ॥'चंदविमाणे णं भंते ! इत्यादि, चन्द्रविमानं भदन्त ! किय- दायामविष्कम्भेन कियत्परिक्षेपेण कियाहल्येन प्राप्तम् ?, भगवानाह-गौतम! पट्पञ्चाशतमेकषष्ठिभागान् योजनस्यायामविष्कम्भेन, तदेवायामविष्कम्भमानं त्रिगुणं संविशेष परिक्षेपेण, अष्टाविंशतिमेकषष्टिभागान योजनस्य बाहल्येन प्रज्ञप्तम् ।। 'सूरविमाणे णं भंते इत्यादि प्रभसूत्र प्राग्वत् , भगवानाह-गौतम ! अष्टचत्वारिंशतमेकपष्टिभागान योजनस्यायामविष्कम्भेन, तदेवायामविष्कम्भमानं त्रिगुणं सविशेष परिक्षेपेण, चतुर्विंशतिमेकषष्टिभागान योजनस्य बाहल्येन ॥ 'गहविमाणे णं भंते! इत्यादि प्रभसूत्रं तथैव, भगवानाह-गौतम! अर्द्धयोजनमायामविष्कम्भेन तदेवार्द्धचोजनं त्रिगुणं सविशेष परिझेपेण क्रोशं थाइल्येन || 'नक्खत्तविमाणे णं| भंते!' इत्यादि प्रभसूत्रं तथैव, भगवानाइ-गौतम! क्रोशमेकमायामविष्कम्भेन तदेवायामविष्कम्भपरिमाणं त्रिगुणं सविशेष परिक्षेपेण अर्द्धक्रोशं च बाहल्येन प्रज्ञाप्तम् ।। 'ताराविमाणे णं भंते !' इत्यादि प्रभसूत्रं तथैव, भगवानाह-गौतम! अर्द्धकोशमायामविकम्भेन तदेवायामविष्कम्भावामपरिमाणं त्रिगुणं सविशेष परिक्षेपेज, पञ्चधनुःशतानि वाइल्येन प्रज्ञप्तम् , एवंपरिमाणं च वाराविमानमुत्कृष्टस्थितिकस्ख तारादेवस्य सम्बन्धि द्रष्टव्यं, जघन्यवितिकस्य तु पञ्चधनु:शतान्यायामविष्कम्भेन भर्द्धतृतीयानि धनुःश- तानि बाहल्येन, उक्त च तत्वार्थभाष्ये- अष्टचत्वारिंशद्योजनकषष्टिभागाः सूर्यमण्डलविष्कम्भः, चन्द्रमसः षट्पञ्चाशत् , प्रहा
SC
॥३७९॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-ज्योतिष्कदेवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्,
~306~