SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ---------------------- उद्देशक: [(ज्योतिष्क)], --------------------- मूलं [१९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१९७] दीप अनुक्रम [३१४] यत एतदेव जिनभद्रगणिक्षमाश्रमणेन विशेषणवत्यामाक्षेपपुरस्सरमुक्तम्-"अद्धकविट्ठागारा उदयस्थमणमि कह न दीसंति । ससिसूराण विमाणा सिरियक्खेत्ते ठियाणं च ॥ १॥ उत्ताणकविट्ठागारं पीढं तदुवरिं च पासाओ। वट्टालेखेण ततो समवर्ट दूरभावादो ॥ २॥” तथा सर्व-निरवशेष स्फटिकविशेषमणिमयं सर्थस्फटिकमयं तथाऽभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गता उस्मृता:-प्रबलत्या सर्वासु दिक्षु प्रसृता या प्रभा तथा सितं अभ्युद्गतोत्सृतप्रभासितं, यावत्करणात् 'विविहमणिरयणभत्तिचित्ते वाउद्धयविजयवेजयन्तीपडागछत्तातिछत्तकलिए तुंगे गगणतलमणुलिहंतसिहरे जालंतररयणपंजलोम्मीलियमणिकणगथूभियागे वियसियसयवत्तपुंडरीवतिलगरयणवचंदचित्ते अंतो बहिं च सण्हे तयणिजवालुयापत्थडे सुहफासे सस्सिरीयरूवे पासाईए दरिसणिजे अभिरूवे पडिरूवें' इति, तत्र विविधा-अनेकप्रकारा मणय:-चन्द्रकान्तादयो रत्नानि च-कतनादीनि तेषां भक्कयो-विच्छित्तिविशेषास्ताभिश्चित्रं-अनेकरूपबद् आश्चर्यवद्वा विविधमणिरत्नभक्तिचित्रं, तथा वातोद्भूता-वायुकम्पिता विजयः-अभ्युदयस्तत्संसूचिका वैजयन्त्यभिधानाः पताका विजयबैजयन्त्यः, अथवा विजया इति वैजयन्तीनां पार्थकर्णिका उच्यन्ते तत्प्रधाना वैजयन्यो विजयवैजयन्य:पताकास्ता एव विजयवर्जिता वैजयन्त्यः, छत्रातिच्छत्राणि-उपर्युपरिस्थितातपत्राणि : कलितं वावोद्भुतविजयवेजयन्तीपताकाकलितं तुज-उचम् अत एव 'गगणतलमणुलिहंतसिहर' गगनतळमनुलिखवू-अभिलङ्घयद् गगनतलानुलिखच्छिखरं, तथा जालानि-जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तजालान्तररलं, 'सूत्रे चात्र प्रथमैकवचनलोपो द्रष्टव्यः, तथा पजरा उन्मीलितमिव-बहिष्कृतमिव पजरोन्मीलितमिव, यथा हि किल किमपि वस्तु पजराद्-वंशादिमयमच्छावनविशेषाद् बहिस्कृतमत्यन्तमविनष्टच्छायखात् शोभते तथा सदपि विमानमिति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिका जी०६४ ~305
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy