SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१९७] दीप अनुक्रम [३१४] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) प्रतिपत्ति: [ ३ ], ----- उद्देशकः [(ज्योतिष्क)], • मूलं [१९७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवा जीवाभि० मलयगि रीयावृत्तिः ॥ ३७८ ॥ Ja min hari बाणं पण्णत्ते?, गोयमा ! छप्पन्ने एगसद्विभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अट्ठावीसं एगसद्विभागे जोयणस्स बाहल्लेणं पण्णत्ते ॥ सूरविमाणसवि सचैव पुच्छा, गोयमा ! अडयालीसं एगसट्टिभागे जोयणस्स आयामविक्रमेणं तं तिगुणं सविसेसं परिक्खेवेणं चउवीस एगसट्टिभागे जोयणस्स बाहल्लेणं पन्नते ॥ एवं गहविमावि अद्धजोयणं आयामधिक्खंभेणं सविसेसं परि० कोर्स बाहल्लेणं ॥ णक्खत्तविमाणेणं कोसं आयामविक्रमेणं तं तिगुणं सविसेसं परि० अद्धको बाहल्लेणं प० ताराविमाणे अद्धकोसं आयामचिक्खंभेणं तं तिगुणं सविसेसं परि० पंचधणुसवाई बाहल्लेणं पण्णत्ते ॥ (सू० १९७) 'चंदविमाणे णं भंते!' इत्यादि, चन्द्रविमानं भदन्त ! 'किंसंस्थितं' किमिव संस्थितं २ प्रज्ञप्तम् ?, भगवानाह - गौतम! 'अर्द्धकपित्थसंस्थानसंस्थितम्' उत्तानीकृतमर्द्धकपित्थं तस्येव यत् संस्थानं तेन संस्थितमर्द्ध कपित्थसंस्थानसंस्थितं, आह-यदि चन्द्रविमानमुत्तानीकृतार्द्धकपित्थसंस्थानसंस्थितं तत उदयकालेऽस्तमयकाले वा यदिवा तिर्यक् परिभ्रमत् पौर्णमास्यां कस्मात्तदर्द्ध कपित्थफलाकारं नोपलभ्यते ?, कामं शिरस उपरि वर्त्तमानं वर्तुलमुपलभ्यते, अर्द्धकपित्थस्त्र शिरस उपरि दूरमवस्थापितस्य परभागादर्शनतो वर्चुल तथा दृश्यमानत्वात् उच्यते, इहार्द्धकपित्थफलाकारं चन्द्रविभानं न सामस्त्येन प्रतिपत्तव्यं, किन्तु तस्य विमानस्य पीठं, तस्य च पीठस्योपरि चन्द्रदेवस्य - ज्योतिश्चक्रराजस्य प्रासादः, स च प्रासादखथा कथञ्चनापि व्यवस्थितो यथा पीठेन सह भूयान् वर्तुल आ कारो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभासते ततो न कश्चिद्दोषः, न चैतत् स्वमनीषिकाया विजृम्भितं, For P&Praise Cnly ३ प्रतिपत्तौ चन्द्रादिसंस्थाना | यामादि उद्देशः सू० १९७ ~304~ ॥ ३७८ ॥ अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - ज्योतिष्कदेवाधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्,
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy