SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ---------------------- उद्देशक: [(ज्योतिष्क)], --------------------- मूलं [१९५-१९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१९५ -१९६] रूपान्नवति योजनान्यबाधया कला चन्द्रविमानं तत एवाधस्तनात्तारारूपाद्दशोत्तरं योजनशतमवाधया कृलोपरितनं तारारूपं ज्योतिष चारं चरति ।। 'सुरविमाणाओ णं भंते!' इत्यादि, सूर्यविमानाद् भदन्त ! कियवाधया कृत्वा चन्द्रविमान चारं चरति ?, कियवाधयोपरितनं तारारूपम् ?, भगवानाह-गौतम ! अशीति योजनान्यबाधया कृत्वा चन्द्रविमानं चारं चरति, तत एव सूर्यविमानायोजनशतमबाधया कृत्योपरितनं तारारूपम् ।। 'चंदविमाणाओ णं भंते !' इत्यादि, चन्द्रविमानादन्त ! कियवाधया कृषोपरि नं तारारूपं चार चरति ?, भगवानाह-गौतम! विंशतियोजनान्यवाधया कृलोपरितनं तारारूपं चारं चरति ॥ 'जंबूदीवे गं| |भंते ।.इत्यादि, जम्बूद्वीपे भवन्त ! द्वीपे कतरत् , 'बहूनां प्रो डतमधे ति बहूनामपि निर्धायें उतरः, नक्षत्रं सर्वाभ्यन्तर-सर्वेषाम न्येषा नक्षत्राणामभ्यन्तरं 'चार मण्डलगत्या परिभ्रमणं चरति ?, कतरत् नक्षत्रं 'सर्ववाद्य' सर्वेषां नक्षत्राणां बहिर्वतिनं चारं 'चआरति प्रतिपद्यते ?, कतरत् नक्षत्रं 'सर्वोपरितनं सर्वेषां नक्षत्राणामुपरितनं चारं चरति !, कतरन नक्षत्रं सर्वाधस्तनं चार चरति ?, भगवानाह-गौतम! अभिजिनक्षत्रं सर्वाभ्यन्तरं चारं चरति, मूल: पुनर्नक्षत्र सर्वबाह्यं चार चरति, खातिर्नक्षत्र सर्वोपरितनं चारं चरति, भरणीनक्षत्रं सर्वाधस्तनं चार चरति, उक्तञ्च-"सब्बाभितरऽभीई मूलो पुण सम्वबाहिरो होइ । सम्बोवरिं तु साई भरणी पुण सव्वहेहिलिया ॥१॥" चंदविमाणे णं भंते ! किंसंहिते पण्णते?, गोयमा! अद्धकविट्ठगसंठाणसंठिते सव्वफालितामए अन्भुगतमूसितपहसिते घण्णओ, एवं सूरविमाणेवि नक्खत्तविमाणेवि ताराविमाणेवि अद्धकविट्ठसंठाणसंठिते ॥ चंदविमाणे णं भंते! केवतियं आयामविखंभेणं ? केवतियं परिक्खेवेणं ? दीप अनुक्रम [३१२-३१३] ~303
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy