SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१९५ -१९६] दीप अनुक्रम [३१२- -३१३] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ (मूलं + वृत्ति:) प्रतिपत्ति: [३], ------- उद्देशक: [ ( ज्योतिष्क)], - मूलं [१९५-१९६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीघा जीवाभि० मलयगि रीयावृत्तिः ॥ ३७७ ॥ Un desten Inte इन सव्वभितरिलं चारं चरति मूले णक्खत्ते सव्यबाहिरिलं चारं चरड़ साती णक्खते सोवरलं चारं चरति भरणीणक्खत्ते सव्वहेट्ठिल्लं चारं चरति । (सू० १९६ ) 'जंबूदीवे ण' भित्यादि' जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य सकलवियैग्लोकमध्यवर्त्तिनं कियत्क्षेत्रमवाधया सर्वतः कृत्वा 'ज्योतिषं ' ज्योतिश्चक्रं 'चारं चरति मण्डलला परिभ्रमति १, भगवानाह - गौतम! एकादश योजनशतानि 'एकविंशानि' एकविंशत्यधिकानि अवाधया ज्योतिषं चारं चरति, किमुक्कं भवति ? - मेरोः सर्वत एकादश योजनशतान्येकविंशत्यधिकानि मुक्ला तदनन्तरं चक्रवालतथा ज्योतिश्चकं चारं चरति । 'लोगंताओ णं भंते!' इत्यादि, लोकान्तादवग् णमिति वाक्यालङ्कारे भदन्त ! कियत्क्षेत्रमबाधया अपान्तराले कृत्वा ज्योतिषं प्रशप्तम् ?, भगवानाह गीतम! एकादश योजनशतानि 'एकादशानि' एकादशोत्तराण्यबाधया कृत्वा ज्योतिषं प्रज्ञतम् || 'इमीसे णं भंते!' इत्यादि, 'अस्य' यत्र वयं व्यवस्थिता रत्नप्रभायां पृथिव्यां बहुसमरमणीयात् भूमिभागात् आरभ्य कियद्वाधया कृत्वाऽधस्तनं तारारूपं ज्योतिषं चारं चरति ?, कियदवाधया कृत्वा सूर्यविमानं चारं चरति ?, कियदबाधया कृत्वा चन्द्रविमानं कियद्याधया कृलोपरितनं तारारूपं ज्योतिषं चारं चरति ?, भगवानाह गौतम ! सप्त योजनशतानि नवत्यधिकान्यबाधया कृत्वाऽधस्तनं तारारूपं चारं चरति, अष्ट योजनशतान्यवाधया कृत्वा सूर्यविमानं, अष्टौ योजनशतान्यशीतान्यबाधया कृत्वा चन्द्रविमानं, नव योजनशतानि पूर्णान्यवाधया कृत्वोपरितनं तारारूपं ज्योतिषं चारं चरति । (सन्ध) ढिल्लाओ णं भंते!" इत्यादि, अधाना भदन्त ! तारारूपात् कियदबाधया कृत्वा सूर्यविमानं चारं चरति ? कियदवाधया कृत्वा चन्द्रविमानं चारं चरति १ कियदबाधयोपरितनं तारारूपम् १, भगवानाह - गौतम ! दश योजनान्ययाधया कृत्वा सूर्यविमानं चारं चरति, तत एवाधस्वनातारा For P&Pal Use Chil प्रतिपत्ती अन्तर्वा ह्योपर्यध स्तनास्ता - राम ~302~ उद्देशः २ सू० १९६ ॥ ३७७ ॥ अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - ज्योतिष्कदेवाधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्,
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy