SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति: [३], ---------------------- उद्देशक: [(ज्योतिष्क)], --------------------- मूलं [१९५-१९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक 560 [१९५ -१९६] जोयणसतेहिं अबाधाए सूरविमाणे चारं चरति, अट्टहिं असीएहिं जोयणसतेहिं अबाधाए चंदविमाणे चारं चरति, नवहिं जोयणसएहिं अवाहाए सव्वउवरिल्ले तारारूवे चारं चरति ॥ सव्यहेडिमिल्लाओ णं भंते! तारारुवाओ केवतियं अबाहाए सूरविमाणे चारं चरइ? केवइयं अवाहाए चंदविमाणे चारं चरइ? केवतियं अवाहाए सब्वउवरिल्ले तारारूवे चारं चरह?, गोयमा! सब्बहेडिल्लाओ णं दसहिं जोयणेहिं सूरविमाणे चारं चरति उतीए जोयणेहिं अवाधाए चंदविमाणे चारं चरति दसुत्तरे जोयणसते अवाधाए सव्वोपरिल्ले तारारूवे चारं चरइ॥ सूरविमाणाओ णं भंते! केवतियं अबाधाए चंदविमाणे चारं चरति ? केवतियं सब्ववरिल्ले तारारूवे चारं चरति?, गोयमा! सूरविमाणाओणं असीए जोयणेहिं चंदविमाणे चारं चरति, जोयणसय अबाधाए सम्बोवरिल्ले तारारूचे चारं चरति ॥ चंदविमाणाओ णं भंते! केवतिय अबाधाए सब्बउबरिल्ले तारारूचे चारं चरति?, गोयमा! चंदविमाणाओ र्ण वीसाए जोयणेहिं अबाधाए सब्बउवरिल्ले तारारूवे चारं चरह, एवामेव सपुब्बावरेर्ण दसुत्तरसतजोयणवाहल्ले तिरियमसंखेजे जोतिसविसए पण्णत्ते ॥ (सू०११५) जंबूदीवे णं भंते ! कयरे णक्खत्ते सव्वभितरिल्लं चार चरंति? कयरे नक्खत्ते सव्वयाहिरिल्लं चारं चरइ? कयरे नक्खत्ते सव्वउवरिल्लं चार चरति ? कयरे नक्खत्ते सव्वहिडिल्लं चारं चरति ?, गोयमा! जंबूदीवे णं दीवे अभी दीप अनुक्रम [३१२-३१३] *CESCAPRICASA ~ 301
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy