SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ------------------- उद्देशक: (ज्योतिष्क)], ------------------ मूलं [१९३-१९४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१९३ -१९४] गाथा: श्रीजीवा- न्द्रत्वाद् (ते) युति ख्यापयन्ति, कियन्ति नक्षत्राणि परिवार: प्रज्ञप्तः ?, कियन्तो महाप्रहा-अङ्गारकादयः परिवारः प्रज्ञप्तः, कियत्यस्ता-18 प्रतिपत्ती जीवाभि रागणकोटीकोट्यः परिवार: प्रज्ञप्तः ?, इह भूयान पुस्तकेषु वाचनाभेदो गलितानि च सूत्राणि बहुषु पुस्तकेषु ततो यथाऽवस्थितबा-16 मेरुलोकामख्यगि- चनाभेदप्रतिपत्त्यर्थ गलितसूत्रोद्धरणाथै चैवं सुगमान्यपि वित्रियन्ते, भगवानाइ-गौतम! एकैकस्य चन्द्रसूर्यस्याष्टाविंशतिनक्षत्राणि || न्तपरस्परीयावृत्तिः परिवारः प्राप्तः, अष्टाशीतिर्महाग्रहाः परिवार: प्रज्ञप्तः । 'छावद्विसहस्साई इति गाथा, षट्षष्टिः सहस्राणि नव चैव शतानि पञ्च-18 | रावाधा दसप्तानि एकशशिपरिवारखारागणकाटीकोटीनां, कोटीकोटीति कोट्या एव सब्जा, ततस्तारागणकोटीनामिति द्रष्टव्यम् ।। ॥३७६॥ उद्देश. जंबूदीवे ण भंते! दीवे मंदरस्स पव्वयस्स पुरच्छिमिल्लाओ चरिमंताओ केवतियं अबाधाए जो सू० १९५ तिसं चार चरति?, गोयमा! एक्कारसहिं एकवीसेहिं जोयणसएहिं अबाधाए जोतिसं चारं चरति, एवं दक्खिणिल्लाओ पञ्चस्थिमिल्लाओ उत्तरिल्लाओ एक्षारसहि एकवीसेहिं जोयण जाव चारं चरति ॥ लोगताओ भंते! केवतियं अयाधाए जोतिसे पण्णत्ते?, गोयमा! एकारसहिं एकारेहिं जोयणसतेहिं अबाधाए जोतिसे पण्णत्ते । इमीसे णं भंते ! रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ केवतियं अवाहाए सब्बहेडिल्ले तारारूवे चारं चरति? केवतियं अयाधाए सूरविमाणे चारं चरति? केवतियं अबाधाए चंदविमाणे चारं चरति ? केवतियं अवा ॥३७६॥ धाए सव्वउचरिल्ले तारारूचे चारं चरति?, गोयमा! इमीसे णं रयणप्पभाए पुढचीए बहसमरमणि सत्तहिं णउएहिं जोयणसतेहिं अवाहाए जोतिसं (सव्व) हेडिल्ले तारारूवे चारं चरति, अहिं दीप SCRENCESO CAKACT अनुक्रम [३०८-३११] Ekcmanish अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-ज्योतिष्कदेवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्, ~300
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy