SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ---------------------- उद्देशक: [(देवाधिकार)], --------------------- मूलं [१९२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१९२] ण पासति एवंमुहमं च ण गढिया ३, देवेण भंते! महिहीए पुब्बामेव यालं अच्छेत्ता अभेत्ता पभू दीहिकरित्तए वा हस्सीकरित्तए वा?, नो तिणट्टे समढे ४, एवं चत्तारिवि गमा, पढमविइयभंगेसु अपरियाइत्ता एगंतरियगा अच्छेसा अभेत्ता, सेसं तहेव, तं चेव सिद्धिं छउमत्थे ण जाणति ण पासति एमुहम च णं दीहिकरेज वा हस्सीकरेज वा ॥ (सू०१९२) 31 'देवेणं भंते!' इत्यादि, देवो भदन्त ! महद्धिकः यावत्कारणात् महायुतिको महावलो महायशा महानुभाग इति परिग्रहः।४ दएषां व्याख्यानं पूर्ववत्, पूर्वमेव 'पुद्गलं' लेट्वादिकं प्रयत्नेनेति गम्यते हित्वा 'प्रभुः' समर्थस्तमेव पुद्गलं क्षिप्तं भूमावपतितं सन्तम् 'अनुपरिवर्त्य' प्रादक्षिण्येन परिभ्रम्य ग्रहीतुम्?, भगवानाह-हन्त ! प्रभुः, देवस्य प्रभूतशक्तिकत्वात् ।। एतदेव जिशासिषुः पृच्छति 31-'से केणतुणं भंते !' इत्यादि, (प्रभसूत्रं सुगम) भगवानाह-गौतम! पुद्गलः क्षिप्तः सन् पूर्वमेव शीघ्रगतिर्भवति प्रयत्नजनितसंदस्कारस्यातितीव्रखात्, पश्चान्मन्दगतिः संस्कारस्व मन्दमन्दतया भवनात्, देवः पुनः पूर्वमपि पश्चादपि च शीघ्र उत्साह विशेषेण शीघ्रगति: साक्षाच्छीधगमनेन, एतदेव व्याचष्टे-त्वरितस्त्वरितगतिर्भवतीति, 'से एएणटेण नित्याग्रुपसंहारवाक्यं गतार्थम् ॥ 'देवे भंते!' इत्यादि, देवो भदन्त ! महर्द्धिको यावन्महानुभागो बायान् पुद्गलान् 'अपर्यादाय' अगृहीला बालं अच्छिस्वा अभित्त्वा दतवस्यमेव सन्तमिति भावः तच्छरीरस्य मनागपि विक्रियामनापायेति तात्पर्यार्थः प्रभुः 'ग्रन्थयितुं' दृढबन्धनबद्धीकर्तुम् ?, भगवा नाह-नायमर्थः समर्थः, बाह्यपुद्गलानादानेन तच्छरीरस्य मनागपि विक्रियानापादने बन्धनस्य कर्तुमशक्यत्वात् , एतेन देवोऽप्यनिव४ाधनां क्रियां न करोति, विशिष्टसामध्यस्यापि नियन्धनविषयत्वादित्यावेदितं । द्वितीयसूत्रे बालं छित्त्वा भित्त्वेति विशेषः, शेषं तथैव, दीप अनुक्रम [३०७] Fe ~297
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy