________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(देवाधिकार)], --------------------- मूलं [१९२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१९२]
श्रीजीवा- जीवाभि० मलयगिरौयावृत्तिः ॥ ३७५॥
दीप अनुक्रम [३०७]
3%25433
अत्रापि प्रथयितुमशक्ति: उभवकारणजन्यस्य कार्यस्यैकतरस्यापि कारणस्याभावेऽभावात् । तृतीयसूत्रे बाह्यान् पुद्गलान् पर्यादाय बाल- प्रतिपत्ती मच्छित्त्वाऽभित्वेति विशेषः । चतुर्थे बाह्यान् पुद्गलानादाय बालं छित्त्वा भित्त्येति विशेषः, अत्र प्रथयितुं प्रभुरिति वक्तव्यं, कारण-15 चन्द्रादेर| सामन्यस्य सम्भवात् , तप पन्धि छयस्थो मनुष्यो न जानाति न पश्यति, किमुक्तं भवति ।-स बालोऽन्यो वा तटस्थः पुरुषोऽन-IN धासमोपतिशयी न जानाति ज्ञानेन न पश्यति चक्षुषा 'एवं खलु सुहमं च णं गढेजा' एवं खलु सूक्ष्मं देवो प्रथयेत् ॥ एवं बालदीर्घइस्वीक- रिताराः रणविषयाण्यपि चखारि सूत्राणि भावनीयानि नवरं तं च णं सिद्धि'मिति, ता-जस्वीकरणसिविं दीर्धीकरणसिद्धिं वा, शेष प्रतीतम् ॥ देवसामर्थ्य प्रत्यासत्यैव ज्योतिष्कावधिकृत्याह
| ग्रहादिप अस्थि णं भंते! चंदिमसूरियाणं हिटिपि तारारूवा अ[पि तुल्लावि समंपि तारारूवा अणुंपि रिवार तुल्लावि उम्पिपि तारारूवा अणुंपि तुल्लावि?, हंता अस्थि, से केणटेणं भंते! एवं बुचति- उद्देशः२ अस्थि णं चंदिमसूरियाणं जाव उम्पिपि तारारूवा अणुंपि तुल्लावि?, गोयमा! जहा जहा णं तेसिं देवाणं तवनियमबंभचेरवासाई [उक्कडाई] उस्सियाई भवंति तहा तहा णं तेर्सि देवाणं एवं पण्णायति अणुत्ते वा तुल्लत्ते वा, से एएणडेणं गोयमा! अस्थि णं चंदिममूरियाणं उप्पिपि तारारूवा अणुंपि तुल्हाधि० ॥ (सू०१९३) एगमेगस्स णं चंदिमसूरियस्स-अट्ठासीतिं च गहा
॥३७५॥ अट्ठावीसं च होइ नक्खत्ता । एगससीपरिवारो एत्तो ताराण चोच्छामि ॥१॥ छावट्ठिसहस्साईणव चेव सयाई पंचसयराई। एगससीपरिवारो तारागणकोडिकोडीणं ॥२॥ (सू०१९४)
सू०१९४
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-ज्योतिष्कदेवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
तृतीय-प्रतिपत्तौ देवाधिकार: परिसमाप्त: अथ ज्योतिष्क-उद्देशक: आरब्ध:
~298~