________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------उद्देशक: [(द्वीप-समुद्र)], --------------------- मूलं [१८९-१९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१८९
श्रीजीवा- जीवाभि मलयगिरीयावृत्तिः
३ प्रतिपत्ती पुद्गलपरिणाम: उद्देशः२ सू०१९१
-१९०]
दीप अनुक्रम [३०४-३०५]
णामा अप्परिणामा जीवपरिणामाः पुदलपरिणामाः १, भगवानाह-गौतम! पृथिवीपरिणामा अपि अप्परिणामा अपि जीवपरिणामा अपि पुद्गल परिणामा अपि, पृथ्व्यन्जीवपुदलपरिणामात्मकत्वात्सर्वंद्वीपसमुद्राणाम् ॥ 'दीवसमुद्देसु णं भंते ! सबपाणा सधभूया' इत्यादि, द्वीपसमुद्रेषु णमिति पूर्ववत् सर्वेष्वपि गम्यते भदन्त! सर्वे 'प्राणाः' द्वीन्द्रियादयः सर्वे 'भूताः' तरवः सर्वे 'जीवा' पञ्चेन्द्रियाः सर्वे 'सत्वाः' पृथिव्यावयः उत्पन्नपूर्वाः?, भगवानाह-गौतम! असकृदुत्पन्नपूर्वा अथवाऽनन्तकृत्वः, सर्वेषामपि सांव्यवहारिफराश्यन्तर्गतानां जीवानां सर्वेषु स्थानेषु प्रायोऽनन्तश उत्पादात् ।। तदेवं द्वीपसमुद्रवक्तव्यता गता ।। सम्प्रति द्वीपसमुद्राणां पुद्गलप- [रिणामलात् तेषां च पुगलानां विशिष्टपरिणामपरिणतानामिन्द्रियमाझलादिन्द्रियविषयपुगलपरिणाममाह
कतिविहे गं भंते इंदियधिसए पोग्गलपरिणामे पण्णत्ते?, गोयमा! पंचविहे इंदियविसए पोग्गलपरिणामे पण्णसे, तंजहा-सोतिंदियविसए जाव फासिंदियविसए । सोतेंदियविसए णं भंते! पोग्गलपरिणामे कतिविहे पण्णसे?, गोयमा! दुबिहे पण्णत्ते, तंजहा-सुभिसहपरिणामे य दुन्भिसहपरिणामे य, एवं चक्विदियविसयादिएहिवि सुरूवपरिणामे य दुरूवपरिणामे य । एवं सुरभिगंधपरिणामे य दुरभिगंधपरिणामे य, एवं सुरसपरिणामे य दूरसपरिणामे य, एवं
१ यद्यपि मात्र तृतीयप्रतिपत्तिसमाप्तिानी किंचित् तथापि अने ज्योतिकवत्तव्यतापूत्तौं चतुर्थप्रतिपत्ती ज्योतिष्क उद्देशक इति पैमानिकाधिकारसपूती । च चतुर्थप्रतिपत्ती वैमानिकालय उद्देशक इति च सूचनात् गम्यते यदुत अन्न तृतीयप्रतिपत्तिः समाप्ता, यद्वा तत्र चतुर्विधानां प्रतिपरिर्या सा चतुर्थप्रतिपत्तिरिति व्याख्येयं, यतः प्रतिपादयिष्यति तदनन्तरं पञ्चविधजीवप्रतिपादनमथ्यात्रनुयाः प्रतिपत्तेरारम्भ, अभ्यद्वोधम बिरोधि कारण सुधीभिः ।
॥३७३॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-इन्द्रियविषयाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम् तृतीय-प्रतिपत्तौ द्वीप-समुद्राधिकार: परिसमाप्त: अथ इन्द्रियविषयाधिकारः आरब्ध:
~294