SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति: [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], --------------------- मूलं [१८९-१९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१८९-१९०] दीप अनुक्रम [३०४-३०५] एवतिया दीवसमुद्दा उद्धारसमएणं पन्नत्ता ॥ (सू० १८९) दीवसमुद्दा णं भंते! किं पुढविपरिणामा आउपरिणामा जीवपरिणामा पुग्गलपरिणामा?, गोयमा! पुढविपरिणामावि आउपरिणामावि जीवपरिणामावि पुग्गलपरिणामावि ॥ दीवसमुद्देसु णं भंते! सव्वपाणा सव्वभूया सब्वजीचा सव्वसत्ता पुढविकाइयत्ताए जाव तसकाइयत्ताए उववष्णपुख्या?, हंता! गोयमा! असति अदुवा अर्णतखुत्तो (सू०१९०) इति दीवसमुद्दा समत्ता ॥ 'केवड्या णं भंते!' इत्यादि, कियन्तो भवन्त! द्वीपसमुद्रा नामधेयैः प्राप्ताः ?, यदि नाम समातुमिष्यन्ते तदा कियन्तस्ते | प्रज्ञप्ता इत्यर्थः, इयमत्र भावना-दीकैकेन नानाऽसया द्वीपा असयेया: समुद्राः प्रोच्यन्ते अन्तिमान देवादीन् पञ्च द्वीपान् पञ्च समुद्रान मुक्त्या, ततः सर्वसङ्ख्यया कियन्ति द्वीपसमुद्राणां नामानि ? इति, भगवानाह-गौतम! यावन्ति लोके सामान्यत: 'शुभानि नामानि शङ्खचक्रस्वस्तिककलशश्रीवत्सादीनि 'शुभा वर्णाः शुभा गन्धाः शुभा रसाः शुभाः स्पर्शाः' शुभवर्णनामानि शुभगन्धनामानि शुभरसनामानि शुभस्पर्शनामानि, पतावन्तो द्वीपसमुद्रा नामधेयैः प्रज्ञप्ताः, एतावन्ति द्वीपसमुद्राणां नामधेयानीति भावः ।।। सम्प्रत्युद्धारसागरोपमप्रमाणतो द्वीपसमुद्रपरिमाणमाह-केवइया णं भंते! इत्यादि, कियन्तो भदन्त! द्वीपसमुद्राः 'उद्धारेण' - | द्वारपल्योपमसागरोपमप्रमाणेन प्रज्ञप्ता: १, भगवानाह-हे गौतम! यावन्तोऽर्द्धतृतीयानामुद्धारसागरोपमाणां उद्धारसमया:-एकैकेन(क) सूक्ष्मवालाप्रापहारसमचा एतावन्तो द्वीपसमुद्रा उद्धारेण प्रज्ञप्ताः, उक्त च-"उद्धारसागराणं अट्टाइजाण जत्तिया समया । दुगुणादुगुणपवित्थर दीवोदहि रजु एवइया |॥१॥"'दीवसमुद्दा णं भंते !' इत्यादि । द्वीपसमुद्रा णमिति पूर्ववत् भदन्त ! किं पृथिवीपरि जी०६३ JaEcont % ~293
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy